ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [216] 12 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   āyasmā  sārīputto  pubbaṇhasamayaṃ  nivāsetvā
Pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi    athakho   āyasmato
sārīputtassa   etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya
carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti
athakho    āyasmā    sārīputto   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo   tenupasaṅkami  upasaṅkamitvā  tehi  aññatitthiyehi  paribbājakehi
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   tena  kho  pana  samayena  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   yo   hi   koci
āvuso   saupādiseso   kālaṃ   karoti  sabbo  so  aparimutto  nirayā
aparimutto    tiracchānayoniyā    aparimutto    pittivisayā    aparimutto
apāyaduggativinipātāti.
     {216.1}   Athakho   āyasmā   sārīputto   tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandi   nappaṭikkosi   anabhinanditvā
appaṭikkositvā   uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa
bhāsitassa   atthaṃ  ājānissāmīti  athakho  āyasmā  sārīputto  sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  āyasmā  sārīputto  bhagavantaṃ  etadavoca idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya   pāvisiṃ   tassa  mayhaṃ  bhante  etadahosi  atippago  kho  tāva
Sāvatthiyaṃ   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo   tenupasaṅkameyyanti   athakhohaṃ   bhante   yena   aññatitthiyānaṃ
paribbājakānaṃ   ārāmo  tenupasaṅkamiṃ  upasaṅkamitvā  tehi  aññatitthiyehi
paribbājakehi   saddhiṃ   sammodiṃ  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ    nisīdiṃ   tena   kho   pana   samayena   tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ       sannisinnānaṃ       sannipatitānaṃ      ayamantarākathā
udapādi   yo   hi   koci  āvuso  saupādiseso  kālaṃ  karoti  sabbo
so  aparimutto  nirayā  aparimutto  tiracchānayoniyā aparimutto pittivisayā
aparimutto   apāyaduggativinipātāti   athakhohaṃ  bhante  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandiṃ   nappaṭikkosiṃ   anabhinanditvā
appaṭikkositvā     uṭṭhāyāsanā     pakkāmiṃ     bhagavato     santike
etassa bhāsitassa atthaṃ ājānissāmīti.
     {216.2}  Keci  1-  sārīputta  aññatitthiyā  paribbājakā  bālā
abyattā  keci  1- saupādisesaṃ vā saupādisesoti jānissanti anupādisesaṃ
vā  anupādisesoti  jānissanti  navayime  sārīputta  puggalā saupādisesā
kālaṃ   kurumānā  parimuttā  nirayā  parimuttā  tiracchānayoniyā  parimuttā
pittivisayā parimuttā apāyaduggativinipātā. Katame nava.
     {216.3}  Idha  sārīputta  ekacco  puggalo sīlesu paripūrīkārī 2-
hoti    samādhismiṃ   paripūrīkārī   paññāya   mattasokārī   so   pañcannaṃ
orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   antarāparinibbāyī   hoti   ayaṃ
@Footnote: 1 Ma. ke ca. evamuparipi .   2 Ma. paripūrakārī. evamuparipi.
Sārīputta   paṭhamo   puggalo   saupādiseso   kālaṃ  kurumāno  parimutto
nirayā   parimutto   tiracchānayoniyā   parimutto   pittivisayā   parimutto
apāyaduggativinipātā.
     {216.4}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ   paripūrīkārī   paññāya   mattasokārī   so   pañcannaṃ
orambhāgiyānaṃ     saṃyojanānaṃ    parikkhayā    upahaccaparinibbāyī    hoti
asaṅkhāraparinibbāyī    hoti    sasaṅkhāraparinibbāyī    hoti    uddhaṃsoto
hoti   akaniṭṭhagāmī   ayaṃ   sārīputta   pañcamo   puggalo  saupādiseso
kālaṃ   kurumāno  parimutto  nirayā  parimutto  tiracchānayoniyā  parimutto
pittivisayā parimutto apāyaduggativinipātā.
     {216.5}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ    parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karoti  ayaṃ  sārīputta
chaṭṭho  puggalo  saupādiseso  kālaṃ  kurumāno  parimutto  nirayā  .pe.
Parimutto apāyaduggativinipātā.
     {216.6}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ    parikkhayā    ekabījī    hoti   ekaṃyeva   mānusakaṃ   bhavaṃ
nibbattetvā   dukkhassantaṃ   karoti   ayaṃ   sārīputta   sattamo  puggalo
Saupādiseso   kālaṃ   kurumāno   parimutto   nirayā   .pe.  parimutto
apāyaduggativinipātā.
     {216.7}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ   parikkhayā   kolaṃkolo   hoti  dve  vā  tīṇi  vā  kulāni
sandhāvitvā   saṃsaritvā   dukkhassantaṃ   karoti   ayaṃ   sārīputta  aṭṭhamo
puggalo   saupādiseso   kālaṃ   kurumāno   parimutto   nirayā   .pe.
Parimutto apāyaduggativinipātā.
     {216.8}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ   parikkhayā   sattakkhattuṃparamo   hoti   sattakkhattuṃparamaṃ  deve
ca  manusse  ca  sandhāvitvā  saṃsaritvā  dukkhassantaṃ  karoti  ayaṃ sārīputta
navamo  puggalo  saupādiseso  kālaṃ  kurumāno  parimutto nirayā parimutto
tiracchānayoniyā   parimutto   pittivisayā   parimutto  apāyaduggativinipātā
keci   sārīputta   aññatitthiyā   paribbājakā   bālā   abyattā  keci
saupādisesaṃ    vā    saupādisesoti    jānissanti   anupādisesaṃ   vā
anupādisesoti  jānissanti  ime  kho  sārīputta nava puggalā saupādisesā
kālaṃ   kurumānā  parimuttā  nirayā  parimuttā  tiracchānayoniyā  parimuttā
pittivisayā    parimuttā   apāyaduggativinipātā   na   tāvāyaṃ   sārīputta
dhammapariyāyo   paṭibhāsi   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  taṃ
Kissa   hetu   māyimaṃ   dhammapariyāyaṃ   sutvā   pamādaṃ   āhariṃsūti   api
ca mayā yo 1- pañhādhippāyena bhāsitoti.



             The Pali Tipitaka in Roman Character Volume 23 page 391-396. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=216&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=216&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=216&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=216&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6605              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6605              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :