ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                  Sihanadavaggo dutiyo
     [215]   11   Ekam   samayam  bhagava  savatthiyam  viharati  jetavane
anathapindikassa  arame  .  athakho  ayasma  sariputto  yena  bhagava
tenupasankami   upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi
ekamantam   nisinno   kho   ayasma   sariputto   bhagavantam  etadavoca
@Footnote: 1 Ma. ahuneyyena.
Vuttho  me  bhante  savatthiyam  vassavaso  icchamaham  bhante janapadacarikam
pakkamitunti   .   yassadani   tvam   sariputta  kalam  mannasiti  .  athakho
ayasma   sariputto   utthayasana   bhagavantam   abhivadetva  padakkhinam
katva pakkami.
     {215.1}   Athakho   annataro   bhikkhu  acirapakkante  ayasmante
sariputte  bhagavantam  etadavoca  ayasma  mam  bhante  sariputto asajja
appatinissajja   carikam   pakkantoti   .   athakho  bhagava  annataram  bhikkhum
amantesi   ehi   tvam   bhikkhu   mama   vacanena   sariputtam  amantehi
sattha  tam  avuso  sariputta  amantetiti  .  evam  bhanteti  kho  so
bhikkhu    bhagavato    patissutva   yenayasma   sariputto   tenupasankami
upasankamitva   ayasmantam   sariputtam   etadavoca   sattha  tam  avuso
sariputta   amantetiti   .   evamavusoti   kho  ayasma  sariputto
tassa   bhikkhuno   paccassosi  .  tena  kho  pana  samayena  ayasma  ca
mahamoggallano    ayasma    ca    anando    apapuranam   adaya
viharam   ahindanti   1-   abhikkhamathayasmanto   abhikkhamathayasmanto  2-
idanayasma sariputto bhagavato sammukha sihanadam nadissatiti.
     {215.2}  Athakho  ayasma  sariputto  yena  bhagava tenupasankami
upasankamitva  bhagavantam  abhivadetva  ekamantam  nisidi . Ekamantam nisinnam
kho  ayasmantam  sariputtam  bhagava  etadavoca  idha te sariputta annataro
sabrahmacari   khiyadhammam   apanno   ayasma   mam   bhante   sariputto
@Footnote: 1 Si. Yu. viharena viharam anvahindanti. Ma. vihare.
@2 Ma. abhikkamathayasmanto.
Asajja  appatinissajja  carikam  pakkantoti  .  yassa  nuna  bhante  kaye
kayagata   sati   anupatthita   assa   so   idha   annataram  sabrahmacarim
asajja   appatinissajja   carikam   pakkameyya  seyyathapi  bhante  pathaviyam
sucimpi  nikkhipanti  asucimpi  nikkhipanti guthagatampi nikkhipanti muttagatampi
nikkhipanti   khelagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi
nikkhipanti  na  ca  tena  pathavi  attiyati  va  harayati  va  jigucchati  va
evameva  kho  aham  bhante  pathavisamena cetasa viharami vipulena mahaggatena
appamanena    averena   abyapajjhena   yassa   nuna   bhante   kaye
kayagata   sati   anupatthita   assa   so   idha   annataram  sabrahmacarim
asajja appatinissajja carikam pakkameyya.
     {215.3}  Seyyathapi bhante apasmim sucimpi dhovanti asucimpi dhovanti
guthagatampi   muttagatampi   khelagatampi   pubbagatampi   lohitagatampi   dhovanti
na  ca  tena  apo  attiyati  va  harayati  va  jigucchati  va evameva
kho   aham   bhante   aposamena  cetasa  viharami  vipulena  mahaggatena
appamanena  averena  abyapajjhena  yassa  nuna  bhante  kaye kayagata
sati   anupatthita   assa   so   idha   annataram   sabrahmacarim   asajja
appatinissajja carikam pakkameyya.
     {215.4}  Seyyathapi  bhante  tejo  sucimpi  dahati  asucimpi dahati
guthagatampi    muttagatampi    khelagatampi   pubbagatampi   lohitagatampi   dahati
na  ca  tena  tejo  attiyati  va  harayati va jigucchati va evameva kho
Aham    bhante   tejosamena   cetasa   viharami   vipulena   mahaggatena
appamanena    averena   abyapajjhena   yassa   nuna   bhante   kaye
kayagata   sati   anupatthita   assa   so   idha   annataram  sabrahmacarim
asajja appatinissajja carikam pakkameyya.
     {215.5}   Seyyathapi  bhante  vayo  sucimpi  upavayati  asucimpi
upavayati   guthagatampi   muttagatampi   khelagatampi   pubbagatampi  lohitagatampi
upavayati  na  ca tena vayo attiyati va harayati va jigucchati va evameva
kho   aham   bhante   vayosamena  cetasa  viharami  vipulena  mahaggatena
appamanena    averena   abyapajjhena   yassa   nuna   bhante   kaye
kayagata   sati   anupatthita   assa   so   idha   annataram  sabrahmacarim
asajja appatinissajja carikam pakkameyya.
     {215.6}   Seyyathapi  bhante  rajoharanam  sucimpi  punchati  asucimpi
punchati    guthagatampi   muttagatampi   khelagatampi   pubbagatampi   lohitagatampi
punchati  na  ca  tena  rajoharanam  attiyati  va  harayati  va  jigucchati va
evameva   kho   aham  bhante  rajoharanasamena  cetasa  viharami  vipulena
mahaggatena   appamanena   averena   abyapajjhena   yassa  nuna  bhante
kaye    kayagata    sati    anupatthita   assa   so   idha   annataram
sabrahmacarim asajja appatinissajja carikam pakkameyya.
     Seyyathapi   bhante   candalakumarako   va  candalakumarika  va
kalopihattho  nantikavasi  1-  gamam  va  nigamam  va pavisanto nicacittamyeva
@Footnote: 1 Ma. nantakavasi.
Upatthapetva   pavisati   evameva  kho  aham  bhante  candalakumarakasamena
cetasa    viharami    vipulena    mahaggatena    appamanena   averena
abyapajjhena   yassa   nuna   bhante   kaye  kayagata  sati  anupatthita
assa    so    idha    annataram   sabrahmacarim   asajja   appatinissajja
carikam pakkameyya.
     {215.7}  Seyyathapi  bhante  usabho  chinnavisano  surato sudanto
susikkhito   rathiyaya   rathiyam   singhatakena   singhatakam  anvahindanto  na
kinci   himsati   padena  va  visanena  va  evameva  kho  aham  bhante
usabhachinnavisanasamena     cetasa     viharami     vipulena    mahaggatena
appamanena    averena   abyapajjhena   yassa   nuna   bhante   kaye
kayagata   sati   anupatthita   assa   so   idha   annataram  sabrahmacarim
asajja appatinissajja carikam pakkameyya.
     {215.8}  Seyyathapi  bhante  itthi va puriso va daharo va yuva
mandanakajatiko  [1]-  ahikunapena  va  kukkurakunapena  va  [2]- kanthe
alaggena   3-  attiyeyya  harayeyya  jiguccheyya  evameva  kho  aham
bhante   imina   putikayena   attiyami  harayami  jigucchami  yassa  nuna
bhante   kaye   kayagata   sati   anupatthita  assa  so  idha  annataram
sabrahmacarim asajja appatinissajja carikam pakkameyya.
     {215.9} Seyyathapi bhante puriso medakathalikam parihareyya chiddavachiddam
uggharantam   paggharantam   evameva  kho  aham  bhante  imam  kayam  pariharami
@Footnote: 1 Ma. sisamnahato .  2 Ma. manussakunapena va .   3 Ma. asattena.
Chiddavachiddam   uggharantam   paggharantam  yassa  nuna  bhante  kaye  kayagata
sati   anupatthita   assa   so   idha   annataram   sabrahmacarim   asajja
appatinissajja carikam pakkameyyati.
     {215.10}  Athakho  so  bhikkhu  utthayasana  ekamsam  uttarasangam
karitva  bhagavato  padesu  sirasa  nipatitva bhagavantam etadavoca accayo mam
bhante   accagama  yathabalam  yathamulham  yathaakusalam  yo  aham  ayasmantam
sariputtam   asata  tuccha  musa  abhutena  abbhacikkhim  tassa  me  bhante
bhagava   accayam  accayato  patigganhatu  ayatim  samvarayati  .  taggha  tam
bhikkhu   accayo   accagama   yathabalam   yathamulham  yathaakusalam  yo  tvam
sariputtam  asata  tuccha  musa  abhutena  abbhacikkhi  yato  ca  kho  tvam
bhikkhu   accayam   accayato   disva   yathadhammam   patikarosi   tantam   mayam
patigganhama    vuddhi   hesa   bhikkhu   ariyassa   vinaye   yo   accayam
accayato   disva  yathadhammam  patikaroti  ayati  samvaram  apajjatiti  athakho
bhagava    ayasmantam   sariputtam   amantesi   khama   sariputta   imassa
moghapurisassa   pura  tassa  tattheva  sattadha  muddha  phalatiti  .  khamamaham
bhante   tassa   ayasmato   sace   mam  so  ayasma  evamaha  khamatu
ca me so ayasmati.



             The Pali Tipitaka in Roman Character Volume 23 page 386-391. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=215&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=215&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=215              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6548              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6548              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :