[215] 11 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho āyasmā sārīputto yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca
@Footnote: 1 Ma. āhuneyyena.
Vuṭṭho me bhante sāvatthiyaṃ vassāvāso icchāmahaṃ bhante janapadacārikaṃ
pakkamitunti . yassadāni tvaṃ sārīputta kālaṃ maññasīti . athakho
āyasmā sārīputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi.
{215.1} Athakho aññataro bhikkhu acirapakkante āyasmante
sārīputte bhagavantaṃ etadavoca āyasmā maṃ bhante sārīputto āsajja
appaṭinissajja cārikaṃ pakkantoti . athakho bhagavā aññataraṃ bhikkhuṃ
āmantesi ehi tvaṃ bhikkhu mama vacanena sārīputtaṃ āmantehi
satthā taṃ āvuso sārīputta āmantetīti . evaṃ bhanteti kho so
bhikkhu bhagavato paṭissutvā yenāyasmā sārīputto tenupasaṅkami
upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca satthā taṃ āvuso
sārīputta āmantetīti . evamāvusoti kho āyasmā sārīputto
tassa bhikkhuno paccassosi . tena kho pana samayena āyasmā ca
mahāmoggallāno āyasmā ca ānando apāpuraṇaṃ ādāya
vihāraṃ āhiṇḍanti 1- abhikkhamathāyasmanto abhikkhamathāyasmanto 2-
idānāyasmā sārīputto bhagavato sammukhā sīhanādaṃ nadissatīti.
{215.2} Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ
kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca idha te sārīputta aññataro
sabrahmacārī khīyadhammaṃ āpanno āyasmā maṃ bhante sārīputto
@Footnote: 1 Sī. Yu. vihārena vihāraṃ anvāhiṇḍanti. Ma. vihāre.
@2 Ma. abhikkamathāyasmanto.
Āsajja appaṭinissajja cārikaṃ pakkantoti . yassa nūna bhante kāye
kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya seyyathāpi bhante paṭhaviyaṃ
sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi
nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi
nikkhipanti na ca tena paṭhavī aṭṭiyati vā harāyati vā jigucchati vā
evameva kho ahaṃ bhante paṭhavīsamena cetasā viharāmi vipulena mahaggatena
appamāṇena averena abyāpajjhena yassa nūna bhante kāye
kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
{215.3} Seyyathāpi bhante āpasmiṃ sucimpi dhovanti asucimpi dhovanti
gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi dhovanti
na ca tena āpo aṭṭiyati vā harāyati vā jigucchati vā evameva
kho ahaṃ bhante āposamena cetasā viharāmi vipulena mahaggatena
appamāṇena averena abyāpajjhena yassa nūna bhante kāye kāyagatā
sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja
appaṭinissajja cārikaṃ pakkameyya.
{215.4} Seyyathāpi bhante tejo sucimpi ḍahati asucimpi ḍahati
gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi ḍahati
na ca tena tejo aṭṭiyati vā harāyati vā jigucchati vā evameva kho
Ahaṃ bhante tejosamena cetasā viharāmi vipulena mahaggatena
appamāṇena averena abyāpajjhena yassa nūna bhante kāye
kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
{215.5} Seyyathāpi bhante vāyo sucimpi upavāyati asucimpi
upavāyati gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi
upavāyati na ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā evameva
kho ahaṃ bhante vāyosamena cetasā viharāmi vipulena mahaggatena
appamāṇena averena abyāpajjhena yassa nūna bhante kāye
kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
{215.6} Seyyathāpi bhante rajoharaṇaṃ sucimpi puñchati asucimpi
puñchati gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi
puñchati na ca tena rajoharaṇaṃ aṭṭiyati vā harāyati vā jigucchati vā
evameva kho ahaṃ bhante rajoharaṇasamena cetasā viharāmi vipulena
mahaggatena appamāṇena averena abyāpajjhena yassa nūna bhante
kāye kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
Seyyathāpi bhante caṇḍālakumārako vā caṇḍālakumārikā vā
kaḷopihattho nantikavāsī 1- gāmaṃ vā nigamaṃ vā pavisanto nīcacittaṃyeva
@Footnote: 1 Ma. nantakavāsī.
Upaṭṭhapetvā pavisati evameva kho ahaṃ bhante caṇḍālakumārakasamena
cetasā viharāmi vipulena mahaggatena appamāṇena averena
abyāpajjhena yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā
assa so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja
cārikaṃ pakkameyya.
{215.7} Seyyathāpi bhante usabho chinnavisāṇo surato sudanto
susikkhito rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na
kiñci hiṃsati pādena vā visāṇena vā evameva kho ahaṃ bhante
usabhachinnavisāṇasamena cetasā viharāmi vipulena mahaggatena
appamāṇena averena abyāpajjhena yassa nūna bhante kāye
kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
{215.8} Seyyathāpi bhante itthī vā puriso vā daharo vā yuvā
maṇḍanakajātiko [1]- ahikuṇapena vā kukkurakuṇapena vā [2]- kaṇṭhe
ālaggena 3- aṭṭiyeyya harāyeyya jiguccheyya evameva kho ahaṃ
bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi yassa nūna
bhante kāye kāyagatā sati anupaṭṭhitā assa so idha aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
{215.9} Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddāvachiddaṃ
uggharantaṃ paggharantaṃ evameva kho ahaṃ bhante imaṃ kāyaṃ pariharāmi
@Footnote: 1 Ma. sīsaṃnahāto . 2 Ma. manussakuṇapena vā . 3 Ma. āsattena.
Chiddāvachiddaṃ uggharantaṃ paggharantaṃ yassa nūna bhante kāye kāyagatā
sati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja
appaṭinissajja cārikaṃ pakkameyyāti.
{215.10} Athakho so bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ
bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo ahaṃ āyasmantaṃ
sārīputtaṃ asatā tucchā musā abhūtena abbhācikkhiṃ tassa me bhante
bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . taggha taṃ
bhikkhu accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo tvaṃ
sārīputtaṃ asatā tucchā musā abhūtena abbhācikkhi yato ca kho tvaṃ
bhikkhu accayaṃ accayato disvā yathādhammaṃ paṭikarosi tantaṃ mayaṃ
paṭiggaṇhāma vuḍḍhi hesā bhikkhu ariyassa vinaye yo accayaṃ
accayato disvā yathādhammaṃ paṭikaroti āyatī saṃvaraṃ āpajjatīti athakho
bhagavā āyasmantaṃ sārīputtaṃ āmantesi khama sārīputta imassa
moghapurisassa purā tassa tattheva sattadhā muddhā phalatīti . khamāmahaṃ
bhante tassa āyasmato sace maṃ so āyasmā evamāha khamatu
ca me so āyasmāti.
The Pali Tipitaka in Roman Character Volume 23 page 386-391.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1&mode=bracket
Classified by content :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=23&item=215&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=23&item=215&items=1&mode=bracket
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=23&i=215
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=16&A=6548
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6548
Contents of The Tipitaka Volume 23
http://www.84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com