ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [75]  Pañcime  bhikkhave  yodhājīvā  santo  saṃvijjamānā  lokasmiṃ
katame    pañca    idha   bhikkhave   ekacco   yodhājīvo   rajaggaññeva
disvā   saṃsīdati   visīdati   na   santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ
evarūpopi    bhikkhave   idhekacco   yodhājīvo   hoti   ayaṃ   bhikkhave
paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {75.1}    Puna    caparaṃ    bhikkhave    idhekacco    yodhājīvo
sahati       rajaggaṃ      apica      kho      dhajaggaññeva      disvā
@Footnote: 1 Ma. Yu. etthantare bhikkhūti atthi.

--------------------------------------------------------------------------------------------- page101.

Saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ. {75.2} Puna caparaṃ bhikkhave idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ apica kho ussāraṇaññeva 1- sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno sokasmiṃ. {75.3} Puna caparaṃ bhikkhave idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ apica kho sampahāre haññati byāpajjati evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ. {75.4} Puna caparaṃ bhikkhave idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime kho bhikkhave pañca yodhājīvā santo saṃvijjamānā lokasmiṃ evameva kho bhikkhave pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu katame pañca idha bhikkhave bhikkhu rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ 2- sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati kimassa rajaggasmiṃ idha @Footnote: 1 Po. ussādanaññeva. Yu. usādanaṃ yeva . 2 Ma. sandhāretuṃ. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page102.

Bhikkhave bhikkhu suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatāti so taṃ sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa rajaggasmiṃ seyyathāpi so bhikkhave yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {75.5} Puna caparaṃ bhikkhave bhikkhu sahati rajaggaṃ apica kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati kimassa dhajaggasmiṃ idha bhikkhave bhikkhu naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatāti apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pādādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ so taṃ disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa dhajaggasmiṃ seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ apica kho dhajaggaññeva disvā

--------------------------------------------------------------------------------------------- page103.

Saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {75.6} Puna caparaṃ bhikkhave bhikkhu sahati rajaggaṃ sahati dhajaggaṃ apica kho ussāraṇaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati kimassa ussāraṇāya idha bhikkhave bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ohasati 1- ullapati ujjagghati 2- upphaṇḍeti 3- so mātugāmena ohasiyamāno 1- ullapiyamāno ujjagghiyamāno upphaṇḍiyamāno saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati idamassa ussāraṇāya seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ apica kho ussāraṇaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {75.7} Puna caparaṃ bhikkhave bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ @Footnote: 1 Ma. Yu. ... uha... . 2 Yu. ujjhaggeti . 3 Ma. Yu. uppaṇḍeti.

--------------------------------------------------------------------------------------------- page104.

Apica kho sampahāre haññati byāpajjati kimassa sampahārasmiṃ idha bhikkhave bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati idamassa sampahārasmiṃ seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ apica kho sampahāre haññati byāpajjati tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {75.8} Puna caparaṃ bhikkhave bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati kimassa saṅgāmavijayasmiṃ idha bhikkhave bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yenakāmaṃ pakkamati so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ

--------------------------------------------------------------------------------------------- page105.

Upaṭṭhapetvā so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati {75.9} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ

--------------------------------------------------------------------------------------------- page106.

Itthattāyāti pajānāti idamassa saṅgāmavijayasmiṃ seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu . ime kho bhikkhave pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsūti.


             The Pali Tipitaka in Roman Character Volume 22 page 100-106. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=75&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=75&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=75&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=75&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=75              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=832              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=832              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :