ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [75]  Pañcime  bhikkhave  yodhājīvā  santo  saṃvijjamānā  lokasmiṃ
katame    pañca    idha   bhikkhave   ekacco   yodhājīvo   rajaggaññeva
disvā   saṃsīdati   visīdati   na   santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ
evarūpopi    bhikkhave   idhekacco   yodhājīvo   hoti   ayaṃ   bhikkhave
paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {75.1}    Puna    caparaṃ    bhikkhave    idhekacco    yodhājīvo
sahati       rajaggaṃ      apica      kho      dhajaggaññeva      disvā
@Footnote: 1 Ma. Yu. etthantare bhikkhūti atthi.
Saṃsīdati    visīdati    na    santhambhati   na   sakkoti   saṅgāmaṃ   otarituṃ
evarūpopi    bhikkhave   idhekacco   yodhājīvo   hoti   ayaṃ   bhikkhave
dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {75.2}  Puna  caparaṃ  bhikkhave  idhekacco  yodhājīvo  sahati rajaggaṃ
sahati   dhajaggaṃ   apica   kho  ussāraṇaññeva  1-  sutvā  saṃsīdati  visīdati
na   santhambhati   na   sakkoti   saṅgāmaṃ   otarituṃ   evarūpopi  bhikkhave
idhekacco   yodhājīvo   hoti  ayaṃ  bhikkhave  tatiyo  yodhājīvo  santo
saṃvijjamāno sokasmiṃ.
     {75.3}  Puna  caparaṃ  bhikkhave  idhekacco  yodhājīvo  sahati rajaggaṃ
sahati    dhajaggaṃ    sahati   ussāraṇaṃ   apica   kho   sampahāre   haññati
byāpajjati    evarūpopi    bhikkhave    idhekacco    yodhājīvo   hoti
ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {75.4}  Puna  caparaṃ bhikkhave idhekacco yodhājīvo sahati rajaggaṃ sahati
dhajaggaṃ   sahati  ussāraṇaṃ  sahati  sampahāraṃ  so  taṃ  saṅgāmaṃ  abhivijinitvā
vijitasaṅgāmo  tameva  saṅgāmasīsaṃ  ajjhāvasati evarūpopi bhikkhave idhekacco
yodhājīvo hoti ayaṃ bhikkhave pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
Ime  kho  bhikkhave  pañca  yodhājīvā santo saṃvijjamānā lokasmiṃ evameva
kho  bhikkhave  pañcime  yodhājīvūpamā  puggalā  santo  saṃvijjamānā bhikkhūsu
katame   pañca   idha  bhikkhave  bhikkhu  rajaggaññeva  disvā  saṃsīdati  visīdati
na   santhambhati   na   sakkoti  brahmacariyaṃ  santānetuṃ  2-  sikkhādubbalyaṃ
āvikatvā   sikkhaṃ   paccakkhāya   hīnāyāvattati   kimassa  rajaggasmiṃ   idha
@Footnote: 1 Po. ussādanaññeva. Yu. usādanaṃ yeva .  2 Ma. sandhāretuṃ. aparaṃpi īdisameva.
Bhikkhave   bhikkhu   suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā  itthī
vā  kumārī  vā  abhirūpā  dassanīyā  pāsādikā  paramāya vaṇṇapokkharatāya
samannāgatāti  so  taṃ  sutvā  saṃsīdati  visīdati  na  santhambhati  na  sakkoti
brahmacariyaṃ   santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ   paccakkhāya
hīnāyāvattati   idamassa   rajaggasmiṃ  seyyathāpi  so  bhikkhave  yodhājīvo
rajaggaññeva   disvā  saṃsīdati  visīdati  na  santhambhati  na  sakkoti  saṅgāmaṃ
otarituṃ   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave
idhekacco   puggalo  hoti  ayaṃ  bhikkhave  paṭhamo  yodhājīvūpamo  puggalo
santo saṃvijjamāno bhikkhūsu.
     {75.5}  Puna  caparaṃ bhikkhave bhikkhu sahati rajaggaṃ apica kho dhajaggaññeva
disvā  saṃsīdati  visīdati  na  santhambhati  na  sakkoti  brahmacariyaṃ  santānetuṃ
sikkhādubbalyaṃ    āvikatvā   sikkhaṃ   paccakkhāya   hīnāyāvattati   kimassa
dhajaggasmiṃ  idha  bhikkhave  bhikkhu  naheva  kho  suṇāti  amukasmiṃ  nāma gāme
vā  nigame  vā  itthī  vā  kumārī  vā  abhirūpā  dassanīyā  pāsādikā
paramāya   vaṇṇapokkharatāya   samannāgatāti   apica   kho   sāmaṃ   passati
itthiṃ  vā  kumāriṃ  vā  abhirūpaṃ  dassanīyaṃ pādādikaṃ paramāya vaṇṇapokkharatāya
samannāgataṃ   so   taṃ  disvā  saṃsīdati  visīdati  na  santhambhati  na  sakkoti
brahmacariyaṃ      santānetuṃ      sikkhādubbalyaṃ     āvikatvā     sikkhaṃ
paccakkhāya    hīnāyāvattati    idamassa    dhajaggasmiṃ    seyyathāpi   so
bhikkhave   yodhājīvo   sahati   rajaggaṃ   apica   kho  dhajaggaññeva  disvā
Saṃsīdati   visīdati   na  santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  tathūpamāhaṃ
bhikkhave   imaṃ   puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco  puggalo
hoti   ayaṃ  bhikkhave  dutiyo  yodhājīvūpamo  puggalo  santo  saṃvijjamāno
bhikkhūsu.
     {75.6}   Puna  caparaṃ  bhikkhave  bhikkhu  sahati  rajaggaṃ  sahati  dhajaggaṃ
apica   kho   ussāraṇaññeva   sutvā   saṃsīdati   visīdati   na   santhambhati
na    sakkoti    brahmacariyaṃ    santānetuṃ    sikkhādubbalyaṃ   āvikatvā
sikkhaṃ   paccakkhāya   hīnāyāvattati   kimassa   ussāraṇāya   idha  bhikkhave
bhikkhuṃ   araññagataṃ   vā   rukkhamūlagataṃ  vā  suññāgāragataṃ  vā  mātugāmo
upasaṅkamitvā   ohasati   1-   ullapati  ujjagghati  2-  upphaṇḍeti  3-
so   mātugāmena   ohasiyamāno   1-   ullapiyamāno   ujjagghiyamāno
upphaṇḍiyamāno   saṃsīdati   visīdati   na  santhambhati  na  sakkoti  brahmacariyaṃ
santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ  paccakkhāya  hīnāyāvattati
idamassa  ussāraṇāya  seyyathāpi  so  bhikkhave  yodhājīvo  sahati  rajaggaṃ
sahati   dhajaggaṃ   apica   kho   ussāraṇaññeva  sutvā  saṃsīdati  visīdati  na
santhambhati   na   sakkoti   saṅgāmaṃ   otarituṃ   tathūpamāhaṃ   bhikkhave  imaṃ
puggalaṃ   vadāmi   evarūpopi   bhikkhave   idhekacco  puggalo  hoti  ayaṃ
bhikkhave tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {75.7} Puna caparaṃ bhikkhave bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ
@Footnote: 1 Ma. Yu. ... uha... .  2 Yu. ujjhaggeti .  3 Ma. Yu. uppaṇḍeti.
Apica    kho    sampahāre   haññati   byāpajjati   kimassa   sampahārasmiṃ
idha   bhikkhave   bhikkhuṃ   araññagataṃ   vā   rukkhamūlagataṃ  vā  suññāgāragataṃ
vā    mātugāmo   upasaṅkamitvā   abhinisīdati   abhinipajjati   ajjhottharati
so   mātugāmena   abhinisīdiyamāno   abhinipajjiyamāno   ajjhotthariyamāno
sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ  paṭisevati
idamassa   sampahārasmiṃ   seyyathāpi   so   bhikkhave   yodhājīvo   sahati
rajaggaṃ   sahati   dhajaggaṃ   sahati  ussāraṇaṃ  apica  kho  sampahāre  haññati
byāpajjati    tathūpamāhaṃ    bhikkhave   imaṃ   puggalaṃ   vadāmi   evarūpopi
bhikkhave    idhekacco    puggalo    hoti    ayaṃ    bhikkhave   catuttho
yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {75.8}   Puna   caparaṃ   bhikkhave   bhikkhu   sahati   rajaggaṃ   sahati
dhajaggaṃ    sahati    ussāraṇaṃ    sahati    sampahāraṃ   so   taṃ   saṅgāmaṃ
abhivijinitvā     vijitasaṅgāmo     tameva     saṅgāmasīsaṃ     ajjhāvasati
kimassa    saṅgāmavijayasmiṃ    idha    bhikkhave    bhikkhuṃ    araññagataṃ   vā
rukkhamūlagataṃ    vā    suññāgāragataṃ    vā    mātugāmo   upasaṅkamitvā
abhinisīdati      abhinipajjati      ajjhottharati      so      mātugāmena
abhinisīdiyamāno           abhinipajjiyamāno           ajjhotthariyamāno
viniveṭhetvā      vinimocetvā      yenakāmaṃ      pakkamati      so
vivittaṃ     senāsanaṃ    bhajati    araññaṃ    rukkhamūlaṃ    pabbataṃ    kandaraṃ
giriguhaṃ      susānaṃ     vanapatthaṃ     abbhokāsaṃ     palālapuñjaṃ     so
araññagato     vā     rukkhamūlagato     vā     suññāgāragato    vā
nisīdati    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
Upaṭṭhapetvā   so   abhijjhaṃ   loke   pahāya   vigatābhijjhena   cetasā
viharati     abhijjhāya    cittaṃ    parisodheti    byāpādapadosaṃ    pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ     parisodheti     thīnamiddhaṃ     pahāya    vigatathīnamiddho    viharati
ālokasaññī     sato    sampajāno    thīnamiddhā    cittaṃ    parisodheti
uddhaccakukkuccaṃ    pahāya    anuddhato   viharati   ajjhattaṃ   vūpasantacitto
uddhaccakukkuccā    cittaṃ   parisodheti   vicikicchaṃ   pahāya   tiṇṇavicikiccho
viharati    akathaṃkathī   kusalesu   dhammesu   vicikicchāya   cittaṃ   parisodheti
so   ime   pañca   nīvaraṇe   pahāya   cetaso   upakkilese  paññāya
dubbalīkaraṇe   vivicceva   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja
viharati
     {75.9}   so   evaṃ   samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ    khayañāṇāya    cittaṃ    abhininnāmeti   so   idaṃ   dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti    ayaṃ    āsavanirodhagāminī    paṭipadāti   yathābhūtaṃ   pajānāti
tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti  ñāṇaṃ  hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ
Itthattāyāti    pajānāti   idamassa   saṅgāmavijayasmiṃ   seyyathāpi   so
bhikkhave   yodhājīvo   sahati   rajaggaṃ   sahati   dhajaggaṃ   sahati  ussāraṇaṃ
sahati   sampahāraṃ   so   taṃ  saṅgāmaṃ  abhivijinitvā  vijitasaṅgāmo  tameva
saṅgāmasīsaṃ    ajjhāvasati    tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ   vadāmi
evarūpopi   bhikkhave   idhekacco  puggalo  hoti  ayaṃ  bhikkhave  pañcamo
yodhājīvūpamo  puggalo  santo  saṃvijjamāno  bhikkhūsu  .  ime kho bhikkhave
pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsūti.



             The Pali Tipitaka in Roman Character Volume 22 page 100-106. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=75&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=75&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=75&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=75&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=75              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=832              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=832              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :