ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                    Yodhājīvavaggo tatiyo
     [71]  Pañcime  bhikkhave  dhammā  bhāvitā bahulīkatā cetovimuttiphalā
ca     honti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca
honti    paññāvimuttiphalānisaṃsā    ca    katame   pañca   idha   bhikkhave
bhikkhu   asubhānupassī   kāye   viharati  āhāre  paṭikkūlasaññī  sabbaloke
anabhiratasaññī     sabbasaṅkhāresu     aniccānupassī     maraṇasaññā    kho
Panassa   ajjhattaṃ  sūpaṭṭhitā  hoti  .  ime  kho  bhikkhave  pañca  dhammā
bhāvitā   bahulīkatā   cetovimuttiphalā   ca  honti  cetovimuttiphalānisaṃsā
ca    paññāvimuttiphalā   ca   honti   paññāvimuttiphalānisaṃsā   ca   yato
kho  bhikkhave  bhikkhu  cetovimutto  ca  hoti  paññāvimutto  ca [1]- ayaṃ
vuccati   bhikkhave   bhikkhu   ukkhittapaligho   itipi   saṅkiṇṇaparikkho   itipi
abbuḷhesiko   itipi   niraggaḷo   itipi   ariyo  pannaddhajo  pannabhāro
visaṃyutto itipi.
     {71.1}  Kathañca  bhikkhave  bhikkhu  ukkhittapaligho  hoti  idha bhikkhave
bhikkhuno    avijjā    pahīnā    hoti    ucchinnamūlā    tālāvatthukatā
anabhāvaṃ   gatā   āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave  bhikkhu
ukkhittapaligho hoti.
     {71.2}  Kathañca  bhikkhave  bhikkhu  saṅkiṇṇaparikkho  hoti idha bhikkhave
bhikkhuno    ponobbhaviko    jātisaṃsāro    pahīno   hoti   ucchinnamūlo
tālāvatthukato   anabhāvaṃ   gato   āyatiṃ   anuppādadhammo   evaṃ   kho
bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {71.3}  Kathañca  bhikkhave  bhikkhu  abbuḷhesiko  hoti  idha bhikkhave
bhikkhuno   taṇhā   pahīnā   hoti   ucchinnamūlā  tālāvatthukatā  anabhāvaṃ
gatā āyatiṃ anuppādadhammā evaṃ kho bhikkhave bhikkhu abbuḷhesiko hoti.
     {71.4}  Kathañca  bhikkhave  bhikkhu niraggaḷo hoti idha bhikkhave bhikkhuno
pañcorambhāgiyāni     saññojanāni    pahīnāni    honti    ucchinnamūlāni
tālāvatthukatāni   anabhāvaṃ   gatāni   āyatiṃ  anuppādadhammāni  evaṃ  kho
bhikkhave bhikkhu niraggaḷo hoti.
     {71.5} Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti
@Footnote: 1 Ma. hoti.
Idha    bhikkhave    bhikkhuno    asmimāno   pahīno   hoti   ucchinnamūlo
tālāvatthukato   anabhāvaṃ   gato   āyatiṃ   anuppādadhammo   evaṃ   kho
bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotīti.



             The Pali Tipitaka in Roman Character Volume 22 page 95-97. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=71&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=762              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=762              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :