ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [7]  Yebhuyyena  bhikkhave  sattā  kāmesu laḷitā 1- asitabyābhaṅgiṃ
bhikkhave   kulaputto   ohāya   agārasmā   anagāriyaṃ   pabbajito  hoti
saddho   pabbajito   2-   kulaputtoti   alaṃ   vacanāya   taṃ  kissa  hetu
labbhā  hi  3-  bhikkhave  yobbanena  kāmā  te  ca  kho  yādisā  vā
tādisā  vā  ye  ca  bhikkhave  hīnā  kāmā ye ca majjhimā kāmā ye ca
paṇītā    kāmā    sabbe   kāmātveva   saṅkhaṃ   gacchanti   seyyathāpi
bhikkhave    kumāro   mando   uttānaseyyako   dhātiyā   pamādamanvāya
kaṭṭhaṃ  vā  kathalaṃ  4-  vā  mukhe  āhareyya  tamenaṃ  dhātī  5- sīghaṃ sīghaṃ
manasikareyya sīghaṃ sīghaṃ manasikaritvā sīghaṃ sīghaṃ āhareyya
     {7.1}  no ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ vāmena hatthena sīghaṃ 6-
pariggahetvā   dakkhiṇena   hatthena   vaṅkaṅgulaṃ   7-  karitvā  salohitaṃpi
āhareyya  taṃ  kissa hetu atthesā bhikkhave kumārassa vihesā nesā natthīti
vadāmi  karaṇīyañca  kho  evaṃ  8-  bhikkhave dhātiyā atthakāmāya hitesiniyā
anukampikāya  anukampaṃ  upādāya  .  yato  ca  kho  bhikkhave  so kumāro
@Footnote: 1 Po. caḷitā. Yu. palālitā .  2 Ma. saddhāpabbajito .  3 Po. Ma. Yu.
@hisaddo natthi .  4 Ma. kaṭhalaṃ .  5 Ma. Yu. dhāti .  6 Ma. Yu. sīsaṃ.
@7 Ma. vaṅkaṅguliṃ .  8 Ma. etaṃ.
Vuḍḍho  1-  hoti  alaṃpañño  anapekkhā  pana  2-  bhikkhave  dhātī  tasmiṃ
kumārasmiṃ hoti attaguttodāni kumāro nālaṃ pamādāyāti
     {7.2}  evameva  kho  bhikkhave  yāvakīvañca  bhikkhuno saddhāya akataṃ
hoti  kusalesu  dhammesu  hiriyā  akataṃ  hoti  kusalesu dhammesu ottappena
akataṃ  hoti  kusalesu  dhammesu  viriyena akataṃ hoti kusalesu dhammesu paññāya
akataṃ  hoti  kusalesu  dhammesu  anurakkhitabbo  tāva  me so bhikkhave bhikkhu
hoti  yato  ca  kho  bhikkhave  bhikkhu no saddhāya kataṃ hoti kusalesu dhammesu
hiriyā  kataṃ  hoti  kusalesu  dhammesu ottappena kataṃ hoti kusalesu dhammesu
viriyena  kataṃ  hoti  kusalesu  dhammesu  paññāya  kataṃ hoti kusalesu dhammesu
anapekkho   panāhaṃ   3-  bhikkhave  tasmiṃ  bhikkhusmiṃ  homi  attaguttodāni
bhikkhave 4- bhikkhu nālaṃ pamādāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 6-7. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=7&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=7&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=7&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=7&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=38              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=38              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :