ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [51]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {51.1} Bhagavā etadavoca pañcime bhikkhave āvaraṇā nīvaraṇā cetaso
ajjhārūhā   paññāya   dubbalīkaraṇā   katame  pañca  kāmacchando  bhikkhave
āvaraṇo  nīvaraṇo  cetaso  ajjhārūho paññāya dubbalīkaraṇo byāpādo 1-
bhikkhave   āvaraṇo   nīvaraṇo  cetaso  ajjhārūho  paññāya  dubbalīkaraṇo
thīnamiddhaṃ   2-   bhikkhave   āvaraṇaṃ   nīvaraṇaṃ  cetaso  ajjhārūhaṃ  paññāya
dubbalīkaraṇaṃ   uddhaccakukkuccaṃ  bhikkhave  āvaraṇaṃ  nīvaraṇaṃ  cetaso  ajjhārūhaṃ
paññāya   dubbalīkaraṇaṃ   vicikicchā   bhikkhave   āvaraṇā  nīvaraṇā  cetaso
ajjhārūhā   paññāya   dubbalīkaraṇā   .   ime   kho   bhikkhave   pañca
āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā
     {51.2}  so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe   paññāya  dubbalīkaraṇe  appahāya  abalāya  paññāya  dubbalāya
attatthaṃ  vā  ñassati  paratthaṃ  vā  ñassati  ubhayatthaṃ  vā ñassati uttariṃ vā
manussadhammā   alamariyañāṇadassanavisesaṃ   sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati
seyyathāpi  bhikkhave  nadī  pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā
@Footnote: 1 Yu. vyāpādo .  2 Ma. sabbattha vāresu thinamiddhaṃ.

--------------------------------------------------------------------------------------------- page73.

Puriso ubhato naṅgalamukhāni vivareyya evaṃ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo byādinno neva 1- dūraṅgamo assa na sīghasoto na hārahārī 2- evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati {51.3} so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā puriso ubhato naṅgalamukhāni pidaheyya evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo abyādinno dūraṅgamo ceva assa sīghasoto ca hārahārī 2- ca evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjatīti. @Footnote: 1 Po. Yu. na ceva . 2 Ma. hārahārinī.


             The Pali Tipitaka in Roman Character Volume 22 page 72-73. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=51&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=51&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=51&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=51&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=623              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=623              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :