ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [50]   Ekaṃ   samayaṃ   āyasmā   nārado   pātaliputte  viharati
kukkuṭārāme  .  tena  kho  pana  samayena muṇḍassa 1- rañño bhaddā devī
kālakatā   hoti   piyā   manāpā   so   bhaddāya  deviyā  kālakatāya
piyāya   manāpāya   neva   nhāyati   na  vilimpati  na  bhattaṃ  bhuñjati  na
kammantaṃ   payojeti   rattindivaṃ   bhaddāya  deviyā  sarīre  ajjhomucchito
athakho   muṇḍo  rājā  piyakaṃ  sokārakkhaṃ  2-  āmantesi  tenahi  samma
piyaka  bhaddāya  deviyā  sarīraṃ ayasāya 3- teladoṇiyā pakkhipitvā aññissā
ayasāya   doṇiyā  paṭikujjatha  yathā  mayaṃ  bhaddāya  deviyā  sarīraṃ  cirataraṃ
passeyyāmāti   evaṃ   devāti   kho   piyako   sokārakkho   muṇḍassa
rañño   paṭissutvā   4-  bhaddāya  deviyā  sarīraṃ  ayasāya  teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikujji   athakho   piyakassa
sokārakkhassa   etadahosi   imassa   kho  muṇḍassa  rañño  bhaddā  devī
kālakatā   piyā   manāpā   so   bhaddāya  deviyā  kālakatāya  piyāya
manāpāya   neva   nhāyati   na  vilimpati  na  bhattaṃ  bhuñjati  na  kammantaṃ
@Footnote: 1 Po. muṇḍakassa .  2 Ma. Yu. kosārakkhaṃ .  3 Po. Ma. Yu. āyasāya.
@4 paṭisuṇitvātipi dissati.

--------------------------------------------------------------------------------------------- page65.

Payojeti rattindivaṃ bhaddāya deviyā sarīre ajjhomuñcito kaṃ 1- nu kho muṇḍo rājā samaṇaṃ vā brāhmaṇaṃ vā payirupāseyya yassa dhammaṃ sutvā sokasallaṃ pajaheyyāti. {50.1} Athakho piyakassa sokārakkhassa etadahosi ayaṃ kho āyasmā nārado pātaliputte viharati kukkuṭārāme taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato paṇḍito byatto 2- medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo vuḍḍho ceva arahā ca yannūna muṇḍo rājā āyasmantaṃ nāradaṃ payirupāseyya appeva nāma muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyāti {50.2} athakho piyako sokārakkho yena muṇḍo rājā tenupasaṅkami upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca ayaṃ kho deva āyasmā nārado pātaliputte viharati kukkuṭārāme taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo vuḍḍho ceva arahā ca yadi pana devo āyasmantaṃ nāradaṃ payirupāseyya appeva nāma devo āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyāti. {50.3} Tenahi samma piyaka āyasmantaṃ nāradaṃ paṭivedehi kathañhi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ pubbe appaṭisaṃviditaṃ 3- upasaṅkamitabbaṃ @Footnote: 1 Yu. kiṃ . 2 Po. Ma. viyatto. Yu. vyatto . 3 Ma. Yu. appaṭisaṃvidito.

--------------------------------------------------------------------------------------------- page66.

Maññeyyāti evaṃ devāti kho piyako sokārakkho muṇḍassa rañño paṭissutvā yenāyasmā nārado tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho piyako sokārakkho āyasmantaṃ nāradaṃ etadavoca imassa bhante muṇḍassa rañño bhaddā devī kālakatā piyā manāpā so bhaddāya deviyā kālakatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṃ bhuñjati na kammantaṃ payojeti rattindivaṃ bhaddāya deviyā sarīre ajjhomuñcito sādhu bhante āyasmā nārado muṇḍassa rañño tathā dhammaṃ desetu yathā muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyāti {50.4} yassadāni piyaka muṇḍo rājā kālaṃ maññatīti athakho piyako sokārakkho uṭṭhāyāsanā āyasmantaṃ nāradaṃ abhivādetvā padakkhiṇaṃ katvā yena muṇḍo rājā tenupasaṅkami upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca katāvakāso kho deva āyasmatā nāradena yassadāni devo kālaṃ maññatīti tenahi samma piyaka bhadrāni 1- bhadrāni 1- yānāni yojāpehīti evaṃ devāti kho piyako sokārakkho muṇḍassa rañño paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā muṇḍaṃ rājānaṃ etadavoca yuttāni kho te deva bhadrāni bhadrāni yānāni. @Footnote: 1 Yu. bhaddāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page67.

{50.5} Yassadāni devo kālaṃ maññatīti athakho muṇḍo rājā bhadrāni 1- bhadrāni yānāni 2- abhirūhitvā bhadrehi bhadrehi yānehi yena kukkuṭārāmo tena pāyāsi mahaccarājānubhāvena āyasmantaṃ nāradaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi . athakho muṇḍo rājā yena āyasmā nārado tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho muṇḍaṃ rājānaṃ āyasmā nārado etadavoca {50.6} pañcimāni mahārāja alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ katamāni pañca jarādhammaṃ mā jirīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ byādhidhammaṃ mā byādhiyīti ... maraṇadhammaṃ mā miyyīti ... Khayadhammaṃ mā khiyīti ... nassanadhammaṃ mā nassīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ {50.7} assutavato mahārāja puthujjanassa jarādhammaṃ jīrati so jarādhamme jiṇṇe na iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ jīrati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi @Footnote: 1 Ma. bhadraṃ bhadraṃ. Yu. bhaddaṃ bhaddaṃ . 2 Ma. Yu. yānaṃ.

--------------------------------------------------------------------------------------------- page68.

Me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so jarādhamme jiṇṇe socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaññeva paritāpeti. {50.8} Puna caparaṃ mahārāja assutavato puthujjanassa byādhidhammaṃ byādhiyati ... maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nassanadhamme naṭṭhe na iti paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ nassati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so nassanadhamme naṭṭhe socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaññeva paritāpeti. {50.9} Sutavato ca kho mahārāja ariyasāvakassa jarādhammaṃ jīrati so jarādhamme jiṇṇe iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ jīrati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ

--------------------------------------------------------------------------------------------- page69.

Kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so jarādhamme jiṇṇe na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ vuccati mahārāja sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaññeva paritāpeti asoko visallo ariyasāvako attānaññeva parinibbāpeti 1-. {50.10} Puna caparaṃ mahārāja sutavato ariyasāvakassa byādhidhammaṃ byādhiyati ... maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nassanadhamme naṭṭhe iti paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ nassati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu mittāpi dummanā assūti so nassanadhamme naṭṭhe na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ vuccati mahārāja sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaññeva paritāpeti asoko visallo ariyasāvako attānaññeva parinibbāpeti. @Footnote: 1 Po. parinibbāyati.

--------------------------------------------------------------------------------------------- page70.

Imāni kho mahārāja pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Na socanāya na paridevanāya attho idha labbhati api appakopi socantamenaṃ dukkhitaṃ viditvā paccatthikā attamanā bhavanti yato ca kho paṇḍito āpadāsu na vedhati atthavinicchayaññū paccatthikāssa dukkhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ jappena mantena subhāsitena anuppadānena paveṇiyā vā yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya sace pajāneyya alabbhaneyyo mayā vā aññena vā esa attho asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomidānīti.

--------------------------------------------------------------------------------------------- page71.

Evaṃ vutte muṇḍo rājā āyasmantaṃ nāradaṃ etadavoca konāmo 1- ayaṃ bhante dhammapariyāyoti . sokasallaharaṇo 2- nāma ayaṃ mahārāja dhammapariyāyoti . taggha bhante sokasallaharaṇo 2- taggha 3- bhante 3- sokasallaharaṇo 3- imaṃ hi me bhante dhammapariyāyaṃ sutvā sokasallaṃ pahīnanti . athakho muṇḍo rājā piyakaṃ sokārakkhaṃ āmantesi tenahi samma piyaka bhaddāya deviyā sarīraṃ jhāpetha thūpañcassā karotha . Ajjataggedāni mayaṃ nhāyissāma ceva vilimpissāma bhattaṃ bhuñjissāma kammante ca payojessāmāti 4-. Muṇḍarājavaggo pañcamo. Tassuddānaṃ ādiyo sappuriso ca 5- iṭṭhā manāpadāyibhisandaṃ 6- sampadā ca dhanaṃ ṭhānaṃ kosalo nāradena cāti. Paṭhamo paṇṇāsako niṭṭhito 7-. ----------- @Footnote: 1 Yu. ko nu kho . 2 Po. sokasallamāraṇo . 3 Ma. idaṃ padattayaṃ na dissati. @4 Po. payojissāmāti . 5 Ma. casaddo natthi . 6 Ma. Yu. manāpadāyībhisandaṃ. @7 Ma. samatto.


             The Pali Tipitaka in Roman Character Volume 22 page 64-71. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=50&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=50&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=50&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=50&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=612              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=612              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :