ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [44] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  yena  uggassa
gahapatino   vesālikassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  paññatte
āsane   nisīdi   .   athakho   uggo  gahapati  vesāliko  yena  bhagavā
tenupasaṅkami        upasaṅkamitvā        bhagavantaṃ        abhivādetvā
ekamantaṃ     nisīdi    ekamantaṃ    nisinno    kho    uggo    gahapati
Vesāliko bhagavantaṃ etadavoca
     {44.1}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate   manāpanti  manāpaṃ  me  bhante  sālapupphakaṃ  khādanīyaṃ
taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.2}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī  labhate  manāpanti  manāpaṃ  me  bhante  sampannavarasūkaramaṃsaṃ  1-
taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.3}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī    labhate   manāpanti   manāpaṃ   me   bhante   nibbattatelakaṃ
nāliyasākaṃ   2-   taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti
paṭiggahesi bhagavā anukampaṃ upādāya
     {44.4}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate   manāpanti   manāpo   me  bhante  sālīnaṃ  odano
vigatakāḷako    3-    anekasūpo    anekabyañjano   taṃ   me   bhagavā
paṭiggaṇhātu    anukampaṃ    upādāyāti    paṭiggahesi   bhagavā   anukampaṃ
upādāya
     {44.5}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate  manāpanti  manāpāni  me  bhante  kāsikāni  vatthāni
tāni  me  bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.6} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate
@Footnote: 1 Ma. Yu. sampannakolakaṃ sūkaramaṃsaṃ .  2 Yu. nibbaddhatelakaṃ nāliyāsākaṃ.
@3 Ma. vicitakāḷako.
Manāpanti  manāpo  me  bhante  pallaṅko  goṇakatthato 1- paṭikatthato 2-
paṭilikatthato   kadalimigapavarapaccattharaṇo   sauttaracchado  ubhatolohitakūpadhāno
apica    bhante    mayametaṃ   3-   jānāma   netaṃ   bhagavato   kappatīti
idaṃ   me   bhante   candanaphalakaṃ   agghati  adhikasatasahassaṃ  taṃ  me  bhagavā
paṭiggaṇhātu    anukampaṃ    upādāyāti    paṭiggahesi   bhagavā   anukampaṃ
upādāya    athakho    bhagavā    uggaṃ    gahapatiṃ    vesālikaṃ    iminā
anumodanīyena anumodi.
               Manāpadāyī labhate manāpaṃ
               yo ujubhūtesu dadāti chandasā
               acchādanaṃ sayanamathannapānaṃ 4-
               nānappakārāni ca paccayāni
               cattañca muttañca anuggahītaṃ
               khettūpame arahante viditvā
               so duccajaṃ sappuriso cajitvā
               manāpadāyī labhate manāpanti.
Athakho    bhagavā    uggaṃ    gahapatiṃ   vesālikaṃ   iminā   anumodanīyena
anumoditvā   uṭṭhāyāsanā   pakkāmi  athakho  uggo  gahapati  vesāliko
aparena   samayena   kālamakāsi  kālakato  ca  uggo  gahapati  vesāliko
aññataraṃ   manomayaṃ   kāyaṃ   upapajji   tena   kho  pana  samayena  bhagavā
sāvatthiyaṃ   viharati   jetavane   anāthapiṇḍikassa  ārāme  athakho  uggo
@Footnote: 1 Po. koṇasandato .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. Yu. mayampetaṃ.
@4 Ma. sayamannapānaṃ.
Devaputto   abhikkantāya   rattiyā   abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhitaṃ  kho  uggaṃ  devaputtaṃ
bhagavā   etadavoca   kacci   te   ugga   yathādhippāyoti   taggha   me
bhagavā    yathādhippāyoti   athakho   bhagavā   uggaṃ   devaputtaṃ   gāthāhi
ajjhabhāsi.
               Manāpadāyī labhate manāpaṃ
               aggassa dātā labhate punaggaṃ
               varassa dātā varalābhī ca hoti
               seṭṭhandado seṭṭhamupeti ṭhānaṃ
         aggadāyī varadāyī 1-       seṭṭhadāyī ca yo naro
         dīghāyu yasavā hoti          yattha yatthūpapajjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 53-56. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=44&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=44&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=44&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=44&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=562              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=562              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :