ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [40]   Himavantaṃ  bhikkhave  pabbatarājaṃ  nissāya  mahāsālā  pañcahi
vaḍḍhīhi    vaḍḍhanti    katamāhi    pañcahi    sākhāpattapalāsena   vaḍḍhanti
tacena   vaḍḍhanti   pappaṭikāya   vaḍḍhanti   pheggunā   vaḍḍhanti   sārena
vaḍḍhanti   himavantaṃ   bhikkhave   pabbatarājaṃ   nissāya   mahāsālā  imāhi
pañcahi   vaḍḍhīhi   vaḍḍhanti   evameva   kho  bhikkhave  saddhaṃ  kulapatiṃ  1-
nissāya    antojano    pañcahi    vaḍḍhīhi    vaḍḍhati   katamāhi   pañcahi
saddhāya   vaḍḍhati   sīlena   vaḍḍhati   sutena   vaḍḍhati   cāgena   vaḍḍhati
paññāya  vaḍḍhati  saddhaṃ  bhikkhave  kulapatiṃ  1-  nissāya  antojano  imāhi
pañcahi vaḍḍhīhi vaḍḍhatīti.
         Yathā hi pabbato selo          araññasmiṃ brahāvane
         taṃ rukkhā upanissāya             vaḍḍhantete vanappatī
         tatheva sīlasampannaṃ               saddhaṃ kulaputtaṃ idha 2-
         upanissāya vaḍḍhanti           puttadārā ca bandhavā
@Footnote: 1 Ma. Yu. kulaputtaṃ .  2 Ma. imaṃ.
         Amaccā ñātisaṅghā ca           ye cassa anujīvino
         tyassa sīlavato sīlaṃ              cāgaṃ sucaritāni ca
         passamānānukubbanti          ye bhavanti vicakkhaṇā
         idha dhammaṃ caritvāna               saggaṃ 1- sugatigāminaṃ
         nandino devalokasmiṃ          modanti kāmakāminoti.
                     Sumanavaggo catuttho.
                        Tassuddānaṃ
         sumanā cundi uggaho            sīho dānānisaṃsayo 2-
         kālabhojanasaddhā ca             puttasālehi te dasāti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 22 page 47-48. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=40&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=40&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=40&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=40&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=543              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=543              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :