ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [34] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  sīho  senāpati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  sīho  senāpati
bhagavantaṃ   etadavoca   sakkā   nu   kho   bhante   sandiṭṭhikaṃ   dānaphalaṃ
paññāpetunti.
     {34.1}   Sakkā   sīhāti  bhagavā  avoca  dāyako  sīha  dānapati
bahuno  janassa  piyo  hoti  manāpo  yaṃpi  sīha  dāyako  dānapati  bahuno
janassa piyo hoti manāpo idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
     {34.2}  Puna  caparaṃ  sīha  dāyakaṃ  dānapatiṃ  santo sappurisā bhajanti
yaṃpi   sīha   dāyakaṃ   dānapatiṃ  santo  sappurisā  bhajanti  idaṃpi  sandiṭṭhikaṃ
dānaphalaṃ.
     {34.3}  Puna  caparaṃ  sīha  dāyakassa dānapatino kalyāṇo kittisaddo
abbhuggacchati   yaṃpi   sīha   dāyakassa   dānapatino   kalyāṇo  kittisaddo
abbhuggacchati idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
     {34.4} Puna caparaṃ sīha dāyako dānapati yaññadeva 4- parisaṃ upasaṅkamati
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
@Footnote: 1 Po. Yu. issāvādena. Sī. icchāvādena .  2 Po. Ma. Yu. uṭṭhāhikā.
@3 Po. Ma. Yu. sambhataṃ .  4 Ma. yaṃ yadeva. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page42.

Visārado upasaṅkamati amaṅkubhūto yaṃpi sīha dāyako dānapati yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto idaṃpi sandiṭṭhikaṃ dānaphalaṃ. {34.5} Puna caparaṃ sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati yaṃpi sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati idaṃpi samparāyikaṃ dānaphalanti . evaṃ vutte sīho senāpati bhagavantaṃ etadavoca yānīmāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni nāhaṃ ettha bhagavato saddhāya gacchāmi ahaṃpetāni jānāmi ahaṃ bhante dāyako dānapati bahuno janassa piyo manāpo ahaṃ bhante dāyako dānapati maṃ santo sappurisā bhajanti ahaṃ bhante dāyako dānapati mayhaṃ kalyāṇo kittisaddo abbhuggato sīho senāpati dāyako kārako saṅghupaṭṭhākoti ahaṃ bhante dāyako dānapati yaññadeva parisaṃ upasaṅkamāmi yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamāmi amaṅkubhūto. {34.6} Yānīmāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni nāhaṃ ettha bhagavato saddhāya gacchāmi ahaṃpetāni jānāmi . yañca kho maṃ bhante bhagavā evamāha dāyako sīha dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti etāhaṃ na jānāmi ettha ca

--------------------------------------------------------------------------------------------- page43.

Panāhaṃ bhagavato saddhāya gacchāmīti . evametaṃ sīha evametaṃ sīha dāyako sīha 1- dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. Dadaṃ piyo hoti bhajanti naṃ bahū kittiṃ ca pappoti yasassa vaḍḍhati 2- amaṅkubhūto parisaṃ vigāhati visārado hoti naro amaccharī tasmā hi dānāni dadanti paṇḍitā vineyya maccheramalaṃ sukhesino te dīgharattaṃ tidive patiṭṭhitā devānaṃ sahabyagatā ramanti te katāvakāsā katakusalā ito cutā sayampabhā anuvicaranti nandane 3- te tattha nandanti ramanti modare samappitā kāmaguṇehi pañcahi. Katvāna vākyaṃ asitassa tādino kamanti sabbe 4- sugatassa sāvakāti.


             The Pali Tipitaka in Roman Character Volume 22 page 41-43. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=34&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=34&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=34&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=491              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=491              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :