ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [329]  58  Chahi  bhikkhave  dhammehi  samannāgato bhikkhu āhuneyyo
Hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo   anuttaraṃ  puññakkhettaṃ
lokassa  katamehi  chahi  idha  bhikkhave bhikkhuno ye āsavā saṃvarā pahātabbā
te   saṃvarena   pahīnā   honti   ye   āsavā  paṭisevanā  pahātabbā
te  paṭisevanāya  pahīnā  honti  ye  āsavā  adhivāsanā pahātabbā te
adhivāsanāya   pahīnā   honti  ye  āsavā  parivajjanā  pahātabbā  te
parivajjanāya   pahīnā   honti   ye  āsavā  vinodanā  pahātabbā  te
vinodanāya   pahīnā   honti   ye   āsavā   bhāvanā  pahātabbā  te
bhāvanāya pahīnā honti.
     {329.1}   Katame  ca  bhikkhave  āsavā  saṃvarā  pahātabbā  ye
saṃvarena   pahīnā   honti   idha   bhikkhave   bhikkhu   paṭisaṅkhā   yoniso
cakkhundriyasaṃvaraṃ   saṃvuto   viharati   yaṃ   hissa   bhikkhave   cakkhundriyasaṃvaraṃ
asaṃvutassa   viharato  uppajjeyyuṃ  āsavā  vighātapariḷāhā  cakkhundriyasaṃvaraṃ
saṃvutassa  viharato  evaṃsa  te  āsavā  vighātapariḷāhā na honti paṭisaṅkhā
yoniso  sotindriya  ... Ghānindriya ... Jivhindriya ... Kāyindriya ...
Manindriyasaṃvaraṃ    saṃvuto    viharati   yaṃ   hissa   bhikkhave   manindriyasaṃvaraṃ
asaṃvutassa   viharato   uppajjeyyuṃ  āsavā  vighātapariḷāhā  manindriyasaṃvaraṃ
saṃvutassa   viharato   evaṃsa  te  āsavā  vighātapariḷāhā  na  honti  yaṃ
hissa    bhikkhave    saṃvaraṃ   asaṃvutassa   viharato   uppajjeyyuṃ   āsavā
vighātapariḷāhā    saṃvaraṃ    saṃvutassa    viharato   evaṃsa   te   āsavā
vighātapariḷāhā   na   honti   ime   vuccanti  bhikkhave  āsavā  saṃvarā
pahātabbā ye saṃvarena pahīnā honti.
     {329.2}  Katame  ca  bhikkhave  āsavā  paṭisevanā pahātabbā ye
Paṭisevanāya  pahīnā  honti  idha  bhikkhave  bhikkhu  paṭisaṅkhā  yoniso cīvaraṃ
paṭisevati    yāvadeva    sītassa    paṭighātāya    uṇhassa    paṭighātāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ          paṭighātāya          yāvadeva
hirikopinapaṭicchādanatthaṃ     paṭisaṅkhā    yoniso    piṇḍapātaṃ    paṭisevati
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa    ṭhitiyā   yāpanāya   vihiṃsuparatiyā   1-   brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā  ca  me  bhavissati  anavajjatā  ca  phāsuvihāro cāti 2- paṭisaṅkhā
yoniso   senāsanaṃ   paṭisevati   yāvadeva   sītassa  paṭighātāya  uṇhassa
paṭighātāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ    paṭighātāya    yāvadeva
utuparissayavinodanaṃ       paṭisallānārāmatthaṃ      paṭisaṅkhā      yoniso
gilānapaccayabhesajjaparikkhāraṃ      paṭisevati      yāvadeva     uppannānaṃ
veyyābādhikānaṃ    vedanānaṃ    paṭighātāya    abyāpajjhaparamatāya    3-
yaṃ   hissa   bhikkhave  appaṭisevato  uppajjeyyuṃ  āsavā  vighātapariḷāhā
paṭisevato   evaṃsa   te   āsavā   vighātapariḷāhā   na  honti  ime
vuccanti   bhikkhave   āsavā   paṭisevanā   pahātabbā  ye  paṭisevanāya
pahīnā honti.
     {329.3}   Katame   ca  bhikkhave  āsavā  adhivāsanā  pahātabbā
ye   adhivāsanāya   pahīnā   honti   idha   bhikkhave   bhikkhu   paṭisaṅkhā
yoniso    khamo    hoti    sītassa    uṇhassa    jighacchāya   pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ          duruttānaṃ          durāgatānaṃ
vacanapathānaṃ    uppannānaṃ    sārīrikānaṃ    vedanānaṃ   dukkhānaṃ   tippānaṃ
kharānaṃ   kaṭukānaṃ   asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko
@Footnote: 1 Ma. Yu. vihiṃsūpa ... .  2 Ma. itisaddo natthi .  3 Po. Ma. abyāpajjhaparamatāyāti.
Jātiko  hoti  yaṃ  hissa  bhikkhave  anadhivāsayato  1- uppajjeyyuṃ āsavā
vighātapariḷāhā  adhivāsayato  1-  evaṃsa  te  āsavā  vighātapariḷāhā na
honti   ime   vuccanti   bhikkhave  āsavā  adhivāsanā  pahātabbā  ye
adhivāsanāya pahīnā honti.
     {329.4}   Katame   ca  bhikkhave  āsavā  parivajjanā  pahātabbā
ye  parivajjanāya  pahīnā  honti  idha  bhikkhave  bhikkhu  paṭisaṅkhā  yoniso
caṇḍahatthiṃ      parivajjeti      caṇḍaassaṃ      parivajjeti     caṇḍagoṇaṃ
parivajjeti   caṇḍakukkuraṃ   parivajjeti   ahiṃ   khāṇuṃ   kaṇṭakaṭṭhānaṃ  sobbhaṃ
papātaṃ  candanikaṃ  oḷigallaṃ  yathārūpe  anāsane  nisinnaṃ yathārūpe agocare
carantaṃ   yathārūpe  pāpake  mitte  bhajantaṃ  viññū  sabrahmacārī  pāpakesu
ṭhānesu  okappeyyuṃ  so  tañceva  2-  anāsanaṃ  tañca  agocaraṃ  te ca
pāpake   mitte   paṭisaṅkhā   yoniso   parivajjeti   yaṃ  hissa  bhikkhave
aparivajjayato    uppajjeyyuṃ    āsavā    vighātapariḷāhā   parivajjayato
evaṃsa  te  āsavā  vighātapariḷāhā  na  honti  ime  vuccanti  bhikkhave
āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti.
     {329.5}  Katame  ca  bhikkhave  āsavā  vinodanā  pahātabbā ye
vinodanāya   pahīnā   honti   idha   bhikkhave   bhikkhu  paṭisaṅkhā  yoniso
uppannaṃ    kāmavitakkaṃ    nādhivāseti   pajahati   vinodeti   byantīkaroti
anabhāvaṃ    gameti    paṭisaṅkhā    yoniso    uppannaṃ    byāpādavitakkaṃ
.pe.   uppannaṃ   vihiṃsāvitakkaṃ   ...  uppannuppanne  pāpake  akusale
dhamme   nādhivāseti  pajahati  vinodeti  byantīkaroti  anabhāvaṃ  gameti  yaṃ
hissa    bhikkhave   avinodayato   uppajjeyyuṃ   āsavā   vighātapariḷāhā
@Footnote: 1 Ma. ... vāsato .  2 Ma. tañca.
Vinodayato   evaṃsa   te   āsavā   vighātapariḷāhā   na  honti  ime
vuccanti   bhikkhave   āsavā   vinodanā   pahātabbā   ye   vinodanāya
pahīnā honti.
     {329.6}  Katame  ca  bhikkhave  āsavā  bhāvanā  pahātabbā  ye
bhāvanāya   pahīnā   honti   idha   bhikkhave   bhikkhu   paṭisaṅkhā  yoniso
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ       paṭisaṅkhā      yoniso      dhammavicayasambojjhaṅgaṃ
bhāveti   .pe.   viriyasambojjhaṅgaṃ   bhāveti   pītisambojjhaṅgaṃ   bhāveti
passaddhisambojjhaṅgaṃ       bhāveti       samādhisambojjhaṅgaṃ      bhāveti
upekkhāsambojjhaṅgaṃ       bhāveti       vivekanissitaṃ      virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    yaṃ    hissa    bhikkhave    abhāvayato
uppajjeyyuṃ    āsavā    vighātapariḷāhā    bhāvayato    evaṃsa    te
āsavā    vighātapariḷāhā    na    honti    ime   vuccanti   bhikkhave
āsavā   bhāvanā   pahātabbā   ye   bhāvanāya   pahīnā   honti  .
Imehi   kho   bhikkhave   chahi   dhammehi  samannāgato  bhikkhu  āhuneyyo
hoti      pāhuneyyo      dakkhiṇeyyo     añjalikaraṇīyo     anuttaraṃ
puññakkhettaṃ lokassāti.



             The Pali Tipitaka in Roman Character Volume 22 page 433-437. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=329&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=329&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=329&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=329&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=329              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3144              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3144              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :