ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [281]   10   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  mahānāmo  sakko  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  yo  so  bhante
ariyasāvako   āgataphalo   viññātasāsano  so  katamena  vihārena  bahulaṃ
viharatīti.
     {281.1}  Yo  so mahānāma ariyasāvako āgataphalo viññātasāsano
so  iminā  vihārena  bahulaṃ  viharati  idha  mahānāma  ariyasāvako tathāgataṃ
anussarati   itipi   so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti  yasmiṃ  mahānāma  samaye  ariyasāvako  tathāgataṃ  anussarati nevassa
tasmiṃ   samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti
na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ   samaye  cittaṃ
hoti   tathāgataṃ   ārabbha  ujugatacitto  kho  pana  mahānāma  ariyasāvako
labhati    atthavedaṃ    labhati    dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedayati   1-   sukhino   cittaṃ   samādhiyati  ayaṃ  vuccati  mahānāma
ariyasāvako   visamagatāya   pajāya  samappatto  2-  viharati  sabyāpajjhāya
@Footnote: 1 Po. Ma. Yu. vediyati. aparaṃpi evaṃ ñātabbaṃ .  2 Yu. sampanno. aparaṃpi evaṃ
@ñātabbaṃ.
Pajāya    abyāpajjho    viharati    dhammasotaṃ   samāpanno   buddhānussatiṃ
bhāveti.
     {281.2}   Puna   caparaṃ   mahānāma  ariyasāvako  dhammaṃ  anussarati
svākkhāto  bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1-
paccattaṃ   veditabbo   viññūhīti   yasmiṃ   mahānāma   samaye  ariyasāvako
dhammaṃ   anussarati   nevassa   tasmiṃ   samaye   rāgapariyuṭṭhitaṃ  cittaṃ  hoti
na    dosapariyuṭṭhitaṃ    cittaṃ   hoti   na   mohapariyuṭṭhitaṃ   cittaṃ   hoti
ujugatamevassa   tasmiṃ   samaye   cittaṃ  hoti  dhammaṃ  ārabbha  ujugatacitto
kho   pana   mahānāma   ariyasāvako   labhati   atthavedaṃ  labhati  dhammavedaṃ
labhati    dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa
kāyo   passambhati   passaddhakāyo  sukhaṃ  vedayati  sukhino  cittaṃ  samādhiyati
ayaṃ   vuccati   mahānāma   ariyasāvako   visamagatāya   pajāya  samappatto
viharati    sabyāpajjhāya    pajāya    abyāpajjho    viharati    dhammasotaṃ
samāpanno dhammānussatiṃ bhāveti.
     {281.3}   Puna   caparaṃ   mahānāma  ariyasāvako  saṅghaṃ  anussarati
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā   esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ   lokassāti   yasmiṃ   mahānāma
samaye  ariyasāvako  saṅghaṃ  anussarati  nevassa  tasmiṃ  samaye rāgapariyuṭṭhitaṃ
cittaṃ   hoti   na   dosapariyuṭṭhitaṃ   cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ
@Footnote: 1 Ma. opaneyyiko.
Hoti  ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti  saṅghaṃ ārabbha ujugatacitto
kho   pana   mahānāma   ariyasāvako   labhati   atthavedaṃ  labhati  dhammavedaṃ
labhati    dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa
kāyo    passambhati    passaddhakāyo    sukhaṃ    vedayati   sukhino   cittaṃ
samādhiyati   ayaṃ   vuccati   mahānāma   ariyasāvako   visamagatāya   pajāya
samappatto   viharati   sabyāpajjhāyapajāya   abyāpajjho  viharati  dhammasotaṃ
samāpanno saṅghānussatiṃ bhāveti.
     {281.4}  Puna  caparaṃ mahānāma ariyasāvako attano sīlāni anussarati
akhaṇḍāni   acchiddāni   asabalāni   akammāsāni  bhujissāni  viññūpasaṭṭhāni
aparāmaṭṭhāni   samādhisaṃvattanikāni   yasmiṃ   mahānāma  samaye  ariyasāvako
attano  sīlāni  1-  anussarati  nevassa  tasmiṃ  samaye rāgapariyuṭṭhitaṃ cittaṃ
hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti
ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti  sīlaṃ  ārabbha  ujugatacitto  kho
pana   mahānāma   ariyasāvako   labhati   atthavedaṃ  labhati  dhammavedaṃ  labhati
dhammūpasañhitaṃ   *-   pāmujjaṃ   pamuditassa   pīti  jāyati  pītimanassa  kāyo
passambhati  passaddhakāyo  sukhaṃ  vedayati  sukhino  cittaṃ  samādhiyati ayaṃ vuccati
mahānāma    ariyasāvako    visamagatāya    pajāya    samappatto   viharati
sabyāpajjhāya    pajāya    abyāpajjho   viharati   dhammasotaṃ   samāpanno
sīlānussatiṃ bhāveti.
     {281.5}   Puna   caparaṃ   mahānāma   ariyasāvako  attano  cāgaṃ
anussarati  lābhā  vata  me  suladdhaṃ  vata  me  yohaṃ maccheramalapariyuṭṭhitāya
@Footnote: 1 Ma. Yu. sīlaṃ.
@mīkār—kṛ´์ khagœ dhammūsapasañhitaṃ peḌna dhammūpasañhitaṃ
Pajāya   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasāmi   muttacāgo
payatapāṇi   vossaggarato   yācayogo  dānasaṃvibhāgaratoti  yasmiṃ  mahānāma
samaye  ariyasāvako  cāgaṃ  anussarati  nevassa  tasmiṃ  samaye rāgapariyuṭṭhitaṃ
cittaṃ   hoti   na   dosapariyuṭṭhitaṃ   cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ
hoti  ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti  cāgaṃ ārabbha ujugatacitto
kho  pana  mahānāma  ariyasāvako  labhati  atthavedaṃ  labhati  dhammavedaṃ  labhati
dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino  cittaṃ  samādhiyati  ayaṃ
vuccati   mahānāma   ariyasāvako   visamagatāya  pajāya  samappatto  viharati
sabyāpajjhāya    pajāya    abyāpajjho   viharati   dhammasotaṃ   samāpanno
cāgānussatiṃ bhāveti.
     {281.6}   Puna   caparaṃ   mahānāma   ariyasāvako   devatānussatiṃ
bhāveti   santi   devā  cātummahārājikā  1-  santi  devā  tāvatiṃsā
santi   devā  yāmā  santi  devā  tusitā  santi  devā  nimmānaratino
santi   devā   paranimmitavasavattino   santi   devā  brahmakāyikā  santi
devā   taduttari   yathārūpāya  saddhāya  samannāgatā  tā  devatā  ito
cutā   tatthūpapannā   mayhaṃpi   tathārūpā   saddhā   saṃvijjati   yathārūpena
sīlena   samannāgatā   tā   devatā   ito  cutā  tatthūpapannā  mayhaṃpi
tathārūpaṃ   sīlaṃ   saṃvijjati   yathārūpena  sutena  samannāgatā  tā  devatā
tato   cutā   tatthūpapannā   mayhaṃpi   tathārūpaṃ  sutaṃ  saṃvijjati  yathārūpena
cāgena   samannāgatā   tā   devatā  ito  cutā  tatthūpapannā  mayhaṃpi
@Footnote: 1 Po. Ma. cātumahārājikā.
Tathārūpo   cāgo   saṃvijjati   yathārūpāya   paññāya   samannāgatā   tā
devatā   ito   cutā  tatthūpapannā  mayhaṃpi  tathārūpā  paññā  saṃvijjatīti
yasmiṃ   mahānāma   samaye   ariyasāvako  attano  ca  tāsañca  devatānaṃ
saddhañca    sīlañca    sutañca    cāgañca   paññañca   anussarati   nevassa
tasmiṃ   samaye   rāgapariyuṭṭhitaṃ   cittaṃ   hoti   na   dosapariyuṭṭhitaṃ  cittaṃ
hoti   na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye
cittaṃ   hoti   devatā   ārabbha   ujugatacitto   kho   pana   mahānāma
ariyasāvako   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ    pamuditassa    pīti    jāyati    pītimanassa   kāyo   passambhati
passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ   samādhiyati   ayaṃ  vuccati
mahānāma    ariyasāvako    visamagatāya    pajāya    samappatto   viharati
sabyāpajjhāya    pajāya    abyāpajjho   viharati   dhammasotaṃ   samāpanno
devatānussatiṃ   bhāveti  .  yo  so  mahānāma  ariyasāvako  āgataphalo
viññātasāsano so iminā vihārena bahulaṃ viharatīti.
                   Āhuneyyavaggo paṭhamo.
                        Tassuddānaṃ
       dve āhuneyyā indriya-    balāni tayo ājāniyā
       anuttariyaanussatā 1-        mahānāmena te dasāti.
                    --------------
@Footnote: 1 Ma. ...anussatī.



             The Pali Tipitaka in Roman Character Volume 22 page 317-321. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=281&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=281&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=281&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=281&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2142              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2142              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :