ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [166]  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi .pe.
Idhāvuso     bhikkhu     sīlasampanno    samādhisampanno    paññāsampanno
saññāvedayitanirodhaṃ  samāpajjeyyapi  vuṭṭhaheyyapi  1-  atthetaṃ  ṭhānaṃ  no
ce  diṭṭheva  dhamme  aññaṃ ārādheyya atikkammeva kabaḷiṃ kārāhārabhakkhānaṃ
devānaṃ   sahabyataṃ  aññataraṃ  manomayaṃ  kāyaṃ  upapanno  saññāvedayitanirodhaṃ
samāpajjeyyapi    vuṭṭhaheyyapi   atthetaṃ   ṭhānanti   .   evaṃ   vutte
āyasmā    udāyi    āyasmantaṃ    sārīputtaṃ    etadavoca    aṭṭhānaṃ
kho   etaṃ   āvuso  sārīputta  anavakāso  yaṃ  so  bhikkhu  atikkammeva
kabaḷiṃ    kārāhārabhakkhānaṃ    devānaṃ    sahabyataṃ    aññataraṃ    manomayaṃ
kāyaṃ    upapanno    saññāvedayitanirodhaṃ    samāpajjeyyapi   vuṭṭhaheyyapi
natthetaṃ ṭhānanti.
     {166.1}  Dutiyampi  kho  .pe.  tatiyampi  kho āyasmā sārīputto
bhikkhū    āmantesi    idhāvuso    bhikkhu   sīlasampanno   samādhisampanno
paññāsampanno     saññāvedayitanirodhaṃ     samāpajjeyyapi    vuṭṭhaheyyapi
atthetaṃ  ṭhānaṃ  no  ce diṭṭheva dhamme aññaṃ ārādheyya atikkammeva kabaḷiṃ
kārāhārabhakkhānaṃ   devānaṃ   sahabyataṃ  aññataraṃ  manomayaṃ  kāyaṃ  upapanno
saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti.
     {166.2}    Tatiyampi    kho    āyasmā    udāyi   āyasmantaṃ
sārīputtaṃ      etadavoca      aṭṭhānaṃ     kho     etaṃ     āvuso
@Footnote: 1 Po. Ma. samāpajjeyyāpi vuṭṭhaheyyāpi. ito paraṃ evaṃ ñātabbaṃ.
Sārīputta  anavakāso  yaṃ  so  bhikkhu  atikkammeva  kabaḷiṃ kārāhārabhakkhānaṃ
devānaṃ   sahabyataṃ  aññataraṃ  manomayaṃ  kāyaṃ  upapanno  saññāvedayitanirodhaṃ
samāpajjeyyapi   vuṭṭhaheyyapi   natthetaṃ   ṭhānanti  .  athakho  āyasmato
sārīputtassa   etadahosi   yāvatatiyampi   kho   me   āyasmā   udāyi
paṭikkosati   na   ca   me   koci   bhikkhu   anumodati   yannūnāhaṃ  yena
bhagavā tenupasaṅkameyyanti.
     {166.3}  Athakho  āyasmā  sārīputto  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  sārīputto  bhikkhū  āmantesi  idhāvuso  bhikkhu sīlasampanno
samādhisampanno    paññāsampanno    saññāvedayitanirodhaṃ    samāpajjeyyapi
vuṭṭhaheyyapi  atthetaṃ  ṭhānaṃ  no  ce  diṭṭheva  dhamme  aññaṃ ārādheyya
atikkammeva    kabaḷiṃ    kārāhārabhakkhānaṃ   devānaṃ   sahabyataṃ   aññataraṃ
manomayaṃ     kāyaṃ     upapanno    saññāvedayitanirodhaṃ    samāpajjeyyapi
vuṭṭhaheyyapi atthetaṃ ṭhānanti.
     {166.4}   Evaṃ  vutte  āyasmā  udāyi  āyasmantaṃ  sārīputtaṃ
etadavoca   aṭṭhānaṃ  kho  etaṃ  āvuso  sārīputta  anavakāso  yaṃ  so
bhikkhu    atikkammeva    kabaḷiṃ    kārāhārabhakkhānaṃ    devānaṃ   sahabyataṃ
aññataraṃ      manomayaṃ      kāyaṃ      upapanno     saññāvedayitanirodhaṃ
samāpajjeyyapi    vuṭṭhaheyyapi   natthetaṃ   ṭhānanti   .   dutiyampi   kho
.pe.    tatiyampi    kho    āyasmā   sārīputto   bhikkhū   āmantesi
idhāvuso     bhikkhu     sīlasampanno    samādhisampanno    paññāsampanno
saññāvedayitanirodhaṃ       samāpajjeyyapi      vuṭṭhaheyyapi      atthetaṃ
Ṭhānaṃ   no   ce   diṭṭheva   dhamme   aññaṃ   ārādheyya  atikkammeva
kabaḷiṃ    kārāhārabhakkhānaṃ    devānaṃ    sahabyataṃ    aññataraṃ    manomayaṃ
kāyaṃ        upapanno        saññāvedayitanirodhaṃ       samāpajjeyyapi
vuṭṭhaheyyapi atthetaṃ ṭhānanti.
     {166.5}   Tatiyampi  kho  āyasmā  udāyi  āyasmantaṃ  sārīputtaṃ
etadavoca   aṭṭhānaṃ  kho  etaṃ  āvuso  sārīputta  anavakāso  yaṃ  so
bhikkhu    atikkammeva    kabaḷiṃ    kārāhārabhakkhānaṃ    devānaṃ   sahabyataṃ
aññataraṃ      manomayaṃ      kāyaṃ      upapanno     saññāvedayitanirodhaṃ
samāpajjeyyapi   vuṭṭhaheyyapi   natthetaṃ   ṭhānanti  .  athakho  āyasmato
sārīputtassa    etadahosi   bhagavatopi   kho   me   sammukhā   āyasmā
udāyi   yāvatiyakaṃ   paṭikkosati   na   ca   me   koci  bhikkhu  anumodati
yannūnāhaṃ    tuṇhī    assanti    .    athakho    āyasmā   sārīputto
tuṇhī ahosi.
     {166.6}  Athakho  bhagavā  āyasmantaṃ  udāyiṃ āmantesi kaṃ pana tvaṃ
udāyi  manomayaṃ kāyaṃ paccesīti. Ye te bhante devā arūpino saññāmayāti
kiṃ  nu  kho  tuyhaṃ  udāyi  bālassa  abyattassa bhaṇitena tvaṃpi nāma bhaṇitabbaṃ
maññasīti   .   athakho   bhagavā   āyasmantaṃ   ānandaṃ  āmantesi  atthi
nāma   ānanda   theraṃ  bhikkhuṃ  vihesiyamānaṃ  ajjhupekkhissatha  na  hi  nāma
ānanda     kāruññaṃpi     bhavissati     byattamhi     [1]-    bhikkhumhi
vihesiyamānamhīti.
     {166.7}   Athakho  bhagavā  bhikkhū  āmantesi  idha  bhikkhave  bhikkhu
sīlasampanno     samādhisampanno     paññāsampanno    saññāvedayitanirodhaṃ
samāpajjeyyapi  vuṭṭhaheyyapi  atthetaṃ  ṭhānaṃ  no  ce diṭṭheva dhamme aññaṃ
@Footnote: 1 Ma. Yu. theramhi.
Ārādheyya   atikkammeva   kabaḷiṃ   kārāhārabhakkhānaṃ   devānaṃ  sahabyataṃ
aññataraṃ   manomayaṃ   kāyaṃ   upapanno  saññāvedayitanirodhaṃ  samāpajjeyyapi
vuṭṭhaheyyapi  atthetaṃ  ṭhānanti  .  idamavoca  bhagavā  idaṃ  vatvāna sugato
uṭṭhāyāsanā vihāraṃ pāvisi.
     {166.8}   Athakho   āyasmā  ānando  acirapakkantassa  bhagavato
yenāyasmā   upavāno   tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ  upavānaṃ
etadavoca  idhāvuso upavāna aññe there 1- bhikkhū vihesenti mayante 2-
na  pucchāma  anacchariyaṃ  kho  panetaṃ  āvuso upavāna yaṃ bhagavā sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    etadeva    ārabbha    udāhareyya    yathā
āyasmantaññevettha     upavānaṃ    paṭibhāseyya    idāneva    amhākaṃ
sārajjaṃ   okkantanti   .   athakho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yena   upaṭṭhānasālā   tenupasaṅkami   upasaṅkamitvā  paññatte
āsane nisīdi nisajja kho bhagavā āyasmantaṃ upavānaṃ etadavoca
     {166.9}   katīhi  nu  kho  upavāna  dhammehi  samannāgato  thero
bhikkhu   sabrahmacārīnaṃ   piyo   ca  hoti  manāpo  ca  garu  ca  bhāvanīyo
cāti    .    pañcahi   bhante   dhammehi   samannāgato   thero   bhikkhu
sabrahmacārīnaṃ   piyo   ca   hoti   manāpo   ca  garu  ca  bhāvanīyo  ca
katamehi  pañcahi  idha  bhante  thero  bhikkhu  sīlavā  hoti  .pe.  sikkhati
sikkhāpadesu    bahussuto   hoti   .pe.   diṭṭhiyā   suppaṭividdhā   3-
kalyāṇavāco   hoti   kalyāṇavākkaraṇo   poriyā  vācāya  samannāgato
@Footnote: 1 Yu. theraṃ bhikkhuṃ .  2 Ma. mayaṃ tena na muccāma .  3 Yu. suppaṭividdho.
Vissaṭṭhāya   anelagaḷāya   1-   atthassa   viññāpaniyā  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā  sacchikatvā  upasampajja  viharati  imehi
kho   bhante   pañcahi  dhammehi  samannāgato  thero  bhikkhu  sabrahmacārīnaṃ
piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
     {166.10}   Sādhu   sādhu  upavāna  imehi  kho  upavāna  pañcahi
dhammehi  samannāgato  thero  bhikkhu  sabrahmacārīnaṃ  piyo  ca hoti manāpo
ca  garu  ca  bhāvanīyo  ca ime ce upavāna pañca dhammā therassa bhikkhuno na
saṃvijjeyyuṃ  kena naṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ 2-
khaṇḍiccena  pāliccena  vallittacatāya  3- yasmā ca kho upavāna ime pañca
dhammā   therassa  bhikkhuno  saṃvijjanti  tasmā  taṃ  sabrahmacārī  sakkaronti
garukaronti mānenti pūjentīti.



             The Pali Tipitaka in Roman Character Volume 22 page 214-218. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=166&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=166&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=166&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=166&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=166              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1421              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :