ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [157]  Pañcannaṃ  bhikkhave  puggalānaṃ  kathā  dukkathā  puggale  1-
puggalaṃ     upanidhāya     katamesaṃ     pañcannaṃ    assaddhassa    bhikkhave
saddhākathā    dukkathā    dussīlassa    sīlakathā    dukkathā   appassutassa
bāhusaccakathā     dukkathā     maccharissa    2-    cāgakathā    dukkathā
duppaññassa paññākathā dukkathā.
     {157.1}   Kasmā   ca  bhikkhave  assaddhassa  saddhākathā  dukkathā
assaddho    bhikkhave    saddhākathāya    kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  saddhāsampadaṃ  attani  na  samanupassati
na    ca    labhati   tatonidānaṃ   pītipāmujjaṃ   3-   tasmā   assaddhassa
saddhākathā dukkathā.
     {157.2}  Kasmā  ca  bhikkhave  dussīlassa  sīlakathā dukkathā dussīlo
bhikkhave    sīlakathāya    kacchamānāya    abhisajjati    kuppati   byāpajjati
patitthīyati    kopañca    dosañca   appaccayañca   pātukaroti   taṃ   kissa
hetu   tañhi   so   bhikkhave   sīlasampadaṃ  attani  na  samanupassati  na  ca
labhati tatonidānaṃ pītipāmujjaṃ tasmā dussīlassa sīlakathā dukkathā.
     {157.3}  Kasmā  ca  bhikkhave  appassutassa  bāhusaccakathā dukkathā
appassuto   bhikkhave   bāhusaccakathāya   kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  sutasampadaṃ  attani  na  samanupassati na
ca   labhati   tatonidānaṃ   pītipāmujjaṃ   tasmā  appassutassa  bāhusaccakathā
@Footnote: 1 Sī. Yu. puggalaṃ puggalaṃ. ito paraṃ īdīsameva .  2 Po. Yu. macchariyassa. ito
@paraṃ evaṃ ñātabbaṃ .  3 Ma. pītipāmojjaṃ. sabbatthavāresu īdisameva.
Kathā dukkathā.
     {157.4}  Kasmā  ca  bhikkhave  maccharissa  cāgakathā dukkathā maccharī
bhikkhave    cāgakathāya    kacchamānāya    abhisajjati   kuppati   byāpajjati
patitthīyati    kopañca    dosañca   appaccayañca   pātukaroti   taṃ   kissa
hetu   tañhi   so   bhikkhave   cāgasampadaṃ   attani   na  samanupassati  na
ca labhati tatonidānaṃ pītipāmujjaṃ tasmā maccharissa cāgakathā dukkathā.
     {157.5}   Kasmā   ca  bhikkhave  duppaññassa  paññākathā  dukkathā
duppañño    bhikkhave    paññākathāya    kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ    kissa   hetu   tañhi   so   bhikkhave   paññāsampadaṃ   attani   na
samanupassati     na    ca    labhati    tatonidānaṃ    pītipāmujjaṃ    tasmā
duppaññassa    paññākathā    dukkathā    .    imesaṃ    kho    bhikkhave
pañcannaṃ puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya.
     {157.6}   Pañcannaṃ   bhikkhave   puggalānaṃ  kathā  sukathā  puggale
puggalaṃ   upanidhāya   katamesaṃ   pañcannaṃ   saddhassa   bhikkhave   saddhākathā
sukathā   sīlavato   sīlakathā   sukathā   bahussutassa   bāhusaccakathā  sukathā
cāgavato cāgakathā sukathā paññavato paññākathā sukathā.
     {157.7}  Kasmā  ca  bhikkhave  saddhassa  saddhākathā  sukathā saddho
bhikkhave  saddhākathāya  kacchamānāya  nābhisajjati  na  kuppati na byāpajjati na
patittīyati  na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa  hetu
tañhi  so  bhikkhave  saddhāsampadaṃ  attani  samanupassati  labhati  ca tatonidānaṃ
Pītipāmujjaṃ tasmā saddhassa saddhākathā sukathā.
     {157.8}  Kasmā  ca bhikkhave sīlavato sīlakathā sukathā sīlavā bhikkhave
sīlakathāya  kacchamānāya  nābhisajjati  na  kuppati  na  byāpajjati na patitthīyati
na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa  hetu  tañhi so
bhikkhave   sīlasampadaṃ  attani  samanupassati  labhati  ca  tatonidānaṃ  pītipāmujjaṃ
tasmā sīlavato sīlakathā sukathā.
     {157.9}   Kasmā  ca  bhikkhave  bahussutassa  bāhusaccakathā  sukathā
bahussuto   bhikkhave   bāhusaccakathāya  kacchamānāya  nābhisajjati  na  kuppati
na  byāpajjati  na  patitthīyati  na  kopañca  dosañca appaccayañca pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  sutasampadaṃ  attani samanupassati labhati ca
tatonidānaṃ pītipāmujjaṃ tasmā bahussutassa bāhusaccakathā sukathā.
     {157.10}  Kasmā  ca  bhikkhave  cāgavato cāgakathā sukathā cāgavā
bhikkhave   cāgakathāya  kacchamānāya  nābhisajjati  na  kuppati  na  byāpajjati
na   patitthīyati   na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa
hetu   tañhi   so   bhikkhave   cāgasampadaṃ  attani  samanupassati  labhati  ca
tatonidānaṃ pītipāmujjaṃ tasmā cāgavato cāgakathā sukathā.
     {157.11}   Kasmā   ca   bhikkhave  paññavato  paññākathā  sukathā
paññavā   bhikkhave   paññākathāya   kacchamānāya   nābhisajjati   na  kuppati
na  byāpajjati  na  patitthīyati  na  kopañca  dosañca appaccayañca pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave paññāsampadaṃ attani samanupassati labhati ca
Tatonidānaṃ   pītipāmujjaṃ  tasmā  paññavato  paññākathā  sukathā  .  imesaṃ
kho   bhikkhave   pañcannaṃ   puggalānaṃ   kathā   sukathā   puggale   puggalaṃ
upanidhāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 202-205. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=157&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=157&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=157&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=157&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=157              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1334              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :