ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [99]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   attahitāya   paṭipanno   no   parahitāya   parahitāya
paṭipanno   no   attahitāya  neva  attahitāya  paṭipanno  no  parahitāya
attahitāya ca paṭipanno parahitāya ca.
     {99.1}  Kathañca  bhikkhave  puggalo  attahitāya  paṭipanno hoti no
parahitāya   idha   bhikkhave   ekacco   puggalo   attanā  pāṇātipātā
paṭivirato  hoti  no  paraṃ  pāṇātipātā  veramaṇiyā  samādapeti  attanā
adinnādānā   paṭivirato   hoti   no   paraṃ   adinnādānā  veramaṇiyā
samādapeti   attanā   kāmesu   micchācārā  paṭivirato  hoti  no  paraṃ
kāmesu    micchācārā   veramaṇiyā   samādapeti   attanā   musāvādā
paṭivirato    hoti    no    paraṃ   musāvādā   veramaṇiyā   samādapeti
attanā    surāmerayamajjapamādaṭṭhānā    paṭivirato    hoti   no   paraṃ
surāmerayamajjapamādaṭṭhānā     veramaṇiyā    samādapeti    evaṃ    kho

--------------------------------------------------------------------------------------------- page130.

Bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {99.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {99.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {99.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca

--------------------------------------------------------------------------------------------- page131.

Surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 129-131. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=99&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=99&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=99&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=99&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8507              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8507              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :