ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [95]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro  neva  attahitāya  paṭipanno  no  parahitāya  parahitāya
paṭipanno    no   attahitāya   attahitāya   paṭipanno   no   parahitāya
attahitāya ca 4- paṭipanno parahitāya ca.
     {95.1}    Seyyathāpi    bhikkhave    chavālātaṃ   ubhato   padittaṃ
majjhe    gūthagataṃ    neva    gāme    kaṭṭhatthaṃ    pharati   na   araññe
@Footnote: 1 Ma. Yu. sannisādetabbaṃ. 2 Ma. Yu. kathaṃ saṅkhārā ... vipassitabbātīti ime
@pāṭhā natthi. 3 Ma. Yu. evaṃ saṅkhārā ... vipassitabbāti ime pāṭhā natthi.
@4 Ma. ceva.
Kaṭṭhatthaṃ   pharati  tathūpamāhaṃ  bhikkhave  imaṃ  puggalaṃ  vadāmi  yvāyaṃ  puggalo
neva   attahitāya   paṭipanno   no   parahitāya   tatra  bhikkhave  yvāyaṃ
puggalo   parahitāya   paṭipanno   no   attahitāya   ayaṃ  imesaṃ  dvinnaṃ
puggalānaṃ   abhikkantataro   ca   paṇītataro   ca   tatra   bhikkhave  yvāyaṃ
puggalo   attahitāya   paṭipanno   no   parahitāya   ayaṃ   imesaṃ  tiṇṇaṃ
puggalānaṃ   abhikkantataro   ca   paṇītataro   ca   tatra   bhikkhave  yvāyaṃ
puggalo   attahitāya   ca   paṭipanno  parahitāya  ca  ayaṃ  imesaṃ  catunnaṃ
puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
     {95.2}   Seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ     navanītamhā    sappi    sappimhā    sappimaṇḍo    sappimaṇḍo
tattha   aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  [1]-  attahitāya
ca   paṭipanno   parahitāya  ca  ayaṃ  imesaṃ  catunnaṃ  puggalānaṃ  aggo  ca
seṭṭho  ca  pāmokkho  ca  uttamo  ca  pavaro  ca . Ime kho bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 124-125. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=95&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=95&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=95&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=95&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8483              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :