ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [8]   Cattārīmāni   bhikkhave   tathāgatassa   vesārajjāni   yehi
vesārajjehi     samannāgato    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti
parisāsu    sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti   katamāni   cattāri
sammāsambuddhassa    te    paṭijānato    ime   dhammā   anabhisambuddhāti
tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci   vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave  na

--------------------------------------------------------------------------------------------- page11.

Samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.1} Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.2} Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.3} Yassa kho pana te atthāya dhammo desito so na niyyati takkarassa sammādukkhakkhayāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi . imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavattetīti. Yekecime vādapathā puthussitā

--------------------------------------------------------------------------------------------- page12.

Yannissitā samaṇabrāhmaṇā ca tathāgataṃ patvā na te bhavanti visāradaṃ vādapathātivattaṃ 1- yo dhammacakkaṃ abhibhuyya kevalaṃ 2- pavattayī sabbabhutānukampī taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti.


             The Pali Tipitaka in Roman Character Volume 21 page 10-12. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=8&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=8&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=8&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=8&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6550              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6550              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :