Paṇṇāsakāsaṅgahitā vaggā
sappurisavaggo paṭhamo
[201] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha
sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū
bhagavato paccassosuṃ . bhagavā etadavoca katamo ca bhikkhave asappuriso
idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu
micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti
ayaṃ vuccati bhikkhave asappuriso.
{201.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti
attanā ca adinnādāyī hoti parañca adinnādāne samādapeti attanā
ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti
attanā ca musāvādī hoti parañca musāvāde samādapeti attanā ca
surāmerayamajjapamādaṭṭhāyī hoti parañca surāmerayamajjapamādaṭṭhāne
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
{201.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā
paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā
Paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave
sappurisena sappurisataro idha bhikkhave ekacco attanā ca pāṇātipātā
paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti
attanā ca adinnādānā paṭivirato hoti parañca adinnādānā
veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato
hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā
ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti
attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca
surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti ayaṃ vuccati
bhikkhave sappurisena sappurisataroti.
[202] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha
sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū
bhagavato paccassosuṃ . bhagavā etadavoca katamo ca bhikkhave
asappuriso idha bhikkhave ekacco assaddho hoti ahiriko hoti
anottappī hoti appassuto hoti kusīto hoti muṭṭhassati
hoti duppañño hoti ayaṃ vuccati bhikkhave asappuriso.
{202.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco
attanā ca assaddho hoti parañca assaddhiye 1- samādapeti attanā ca
@Footnote: 1 Yu. asaddhāya.
Ahiriko hoti parañca ahirikatāya samādapeti attanā ca anottappī
hoti parañca anottappe samādapeti attanā ca appassuto
hoti parañca appassute samādapeti attanā ca kusīto hoti
parañca kosajje samādapeti attanā ca muṭṭhassati hoti parañca
muṭṭhasacce samādapeti attanā ca duppañño hoti parañca
duppaññatāya samādapeti ayaṃ vuccati bhikkhave asappurisena
asappurisataro.
{202.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco saddho
hoti hirimā hoti ottappī hoti bahussuto hoti āraddhaviriyo
hoti satimā hoti paññavā hoti ayaṃ vuccati bhikkhave sappuriso.
{202.3} Katamo ca bhikkhave sappurisena sappurisataro idha
bhikkhave ekacco attanā ca saddhāsampanno hoti parañca
saddhāsampadāya samādapeti attanā ca hirimā hoti parañca hirimatāya
samādapeti attanā ca ottappī hoti parañca ottappe samādapeti
attanā ca bahussuto hoti parañca bāhusacce samādapeti attanā
ca āraddhaviriyo hoti parañca viriyārambhe samādapeti attanā ca
upaṭṭhitassati hoti parañca satipaṭṭhāne samādapeti attanā ca
paññāsampanno hoti parañca paññāsampadāya samādapeti ayaṃ
vuccati bhikkhave sappurisena sappurisataroti.
[203] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha
.pe. Katamo ca bhikkhave asappuriso idha bhikkhave ekacco
pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti
musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī
hoti ayaṃ vuccati bhikkhave asappuriso.
{203.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti
attanā ca adinnādāyī hoti parañca adinnādāne samādapeti attanā
ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti
attanā ca musāvādī hoti parañca musāvāde samādapeti attanā ca
pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti attanā ca
pharusavāco hoti parañca pharusāya vācāya samādapeti attanā ca
samphappalāpī hoti parañca samphappalāpe samādapeti ayaṃ vuccati
bhikkhave asappurisena asappurisataro.
{203.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco
pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti
kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti
pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti
samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso.
{203.3} Katamo ca bhikkhave sappurisena sappurisataro idha
bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca
pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā
Paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti
attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu
micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato
hoti parañca musāvādā veramaṇiyā samādapeti attanā ca
pīsuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya
veramaṇiyā samādapeti attanā ca pharusāya vācāya paṭivirato
hoti parañca pharusāya vācāya veramaṇiyā samādapeti attanā ca
samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
[204] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ
suṇātha .pe. katamo ca bhikkhave asappuriso idha bhikkhave ekacco
pāṇātipātī hoti .pe. abhijjhālū hoti byāpannacitto
hoti micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave asappuriso.
{204.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti
.pe. attanā ca abhijjhālū hoti parañca abhijjhāya samādapeti
attanā ca byāpannacitto hoti parañca byāpāde samādapeti
attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti
ayaṃ vuccati bhikkhave asappurisena asappurisataro . katamo ca bhikkhave
Sappuriso idha bhikkhave ekacco pāṇātipātā paṭivirato hoti
.pe. anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhiko
hoti ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave sappurisena
sappurisataro idha bhikkhave ekacco attanā ca pāṇātipātā
paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti .pe.
Attanā ca anabhijjhālū hoti parañca anabhijjhāya samādapeti attanā
ca abyāpannacitto hoti parañca abyāpāde samādapeti attanā ca
sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti ayaṃ vuccati
bhikkhave sappurisena sappurisataroti.
[205] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha
.pe. katamo ca bhikkhave asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti
micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi
hoti ayaṃ vuccati bhikkhave asappuriso.
{205.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti
attanā ca micchāsaṅkappo hoti parañca micchāsaṅkappe samādapeti
attanā ca micchāvāco hoti parañca micchāvācāya samādapeti attanā
ca micchākammanto hoti parañca micchākammante samādapeti attanā
Ca micchāājīvo hoti parañca micchāājīve samādapeti attanā ca
micchāvāyāmo hoti parañca micchāvāyāme samādapeti attanā ca
micchāsati hoti parañca micchāsatiyā samādapeti attanā ca micchāsamādhi
hoti parañca micchāsamādhimhi samādapeti ayaṃ vuccati bhikkhave
asappurisena asappurisataro.
{205.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco
sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti
sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti
sammāsati hoti sammāsamādhi hoti ayaṃ vuccati bhikkhave sappuriso.
{205.3} Katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave
ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā
samādapeti attanā ca sammāsaṅkappo hoti parañca sammāsaṅkappe
samādapeti attanā ca sammāvāco hoti parañca sammāvācāya
samādapeti attanā ca sammākammanto hoti parañca sammākammante
samādapeti attanā ca sammāājīvo hoti parañca sammāājīve
samādapeti attanā ca sammāvāyāmo hoti parañca sammāvāyāme
samādapeti attanā ca sammāsati hoti parañca sammāsatiyā
samādapeti attanā ca sammāsamādhi hoti parañca sammāsamādhimhi
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
[206] Asappurisañca vo bhikkhave desessāmi asappurisena
asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha
.pe. Katamo ca bhikkhave asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti .pe. micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati
bhikkhave asappuriso.
{206.1} Katamo ca bhikkhave asappurisena asappurisataro idha
bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā
samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe
samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
{206.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco
sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti
ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave sappurisena
sappurisataro idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti
parañca sammādiṭṭhiyā samādapeti .pe. attanā ca sammāñāṇī
hoti parañca sammāñāṇe samādapeti attanā ca sammāvimutti
hoti parañca sammāvimuttiyā samādapeti ayaṃ vuccati bhikkhave
sappurisena sappurisataroti.
[207] Pāpañca vo bhikkhave desessāmi pāpena pāpatarañca
kalyāṇañca kalyāṇena kalyāṇatarañca taṃ suṇātha .pe.
Katamo ca bhikkhave pāpo idha bhikkhave ekacco pāṇātipātī hoti
.pe. micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave pāpo . katamo
ca bhikkhave pāpena pāpataro idha bhikkhave ekacco attanā ca
Pāṇātipātī hoti parañca pāṇātipāte samādapeti .pe.
Attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti
ayaṃ vuccati bhikkhave pāpena pāpataro.
{207.1} Katamo ca bhikkhave kalyāṇo idha bhikkhave ekacco
pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti ayaṃ vuccati
bhikkhave kalyāṇo . katamo ca bhikkhave kalyāṇena kalyāṇataro idha
bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca
pāṇātipātā veramaṇiyā samādapeti .pe. attanā ca sammādiṭṭhiko
hoti parañca sammādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave kalyāṇena
kalyāṇataroti.
[208] Pāpañca vo bhikkhave desessāmi pāpena pāpatarañca
kalyāṇañca kalyāṇena kalyāṇatarañca taṃ suṇātha .pe. katamo ca
bhikkhave pāpo idha bhikkhave ekacco micchādiṭṭhiko hoti .pe.
Micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave pāpo.
{208.1} Katamo ca bhikkhave pāpena pāpataro idha bhikkhave
ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā
samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe
samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave pāpena pāpataro . katamo ca
bhikkhave kalyāṇo idha bhikkhave ekacco sammādiṭṭhiko
Hoti .pe. sammāñāṇī hoti sammāvimutti hoti ayaṃ vuccati
bhikkhave kalyāṇo.
{208.2} Katamo ca bhikkhave kalyāṇena kalyāṇataro idha bhikkhave
ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā
samādapeti .pe. attanā ca sammāñāṇī hoti parañca sammāñāṇe
samādapeti attanā ca sammāvimutti hoti parañca sammāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.
[209] Pāpadhammañca vo bhikkhave desessāmi pāpadhammena
pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca
taṃ suṇātha .pe. katamo ca bhikkhave pāpadhammo idha bhikkhave ekacco
pāṇātipātī hoti .pe. micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave
pāpadhammo.
{209.1} Katamo ca bhikkhave pāpadhammena pāpadhammataro idha
bhikkhave ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte
samādapeti .pe. attanā ca micchādiṭṭhiko hoti parañca
micchādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave pāpadhammena
pāpadhammataro.
{209.2} Katamo ca bhikkhave kalyāṇadhammo idha bhikkhave ekacco
pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti ayaṃ vuccati
bhikkhave kalyāṇadhammo.
{209.3} Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro idha
bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā
Veramaṇiyā samādapeti .pe. attanā ca sammādiṭṭhiko hoti parañca
sammādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave kalyāṇadhammena
kalyāṇadhammataroti.
[210] Pāpadhammañca vo bhikkhave desessāmi pāpadhammena
pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca
taṃ suṇātha .pe. katamo ca bhikkhave pāpadhammo idha bhikkhave ekacco
micchādiṭṭhiko hoti .pe. micchāñāṇī hoti micchāvimutti hoti
ayaṃ vuccati bhikkhave pāpadhammo.
{210.1} Katamo ca bhikkhave pāpadhammena pāpadhammataro idha
bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā
samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe
samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.
{210.2} Katamo ca bhikkhave kalyāṇadhammo idha bhikkhave ekacco
sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti ayaṃ
vuccati bhikkhave kalyāṇadhammo.
{210.3} Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro
idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañca
sammādiṭṭhiyā samādapeti .pe. attanā ca sammāñāṇī
hoti parañca sammāñāṇe samādapeti attanā ca sammāvimutti
hoti parañca sammāvimuttiyā samādapeti ayaṃ vuccati bhikkhave
Kalyāṇadhammena kalyāṇadhammataroti.
Sappurisavaggo paṭhamo.
[1]-
--------------
The Pali Tipitaka in Roman Character Volume 21 page 297-308.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=21&item=201&items=10
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=21&item=201&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=21&item=201&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=21&item=201&items=10
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=21&i=201
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=15&A=10057
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10057
Contents of The Tipitaka Volume 21
http://www.84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com