ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [2]    Catūhi    bhikkhave    dhammehi    asamannāgato    imasmā
dhammavinayā   papatitoti   vuccati  katamehi  catūhi  ariyena  bhikkhave  sīlena
asamannāgato    imasmā    dhammavinayā    papatitoti    vuccati   ariyena
bhikkhave    samādhinā    asamannāgato   imasmā   dhammavinayā   papatitoti
vuccati   ariyāya   bhikkhave   paññāya  asamannāgato  imasmā  dhammavinayā
papatitoti    vuccati    ariyāya    bhikkhave    vimuttiyā    asamannāgato
imasmā   dhammavinayā   papatitoti   vuccati    imehi  kho  bhikkhave  catūhi
dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati.
     {2.1}  Catūhi  bhikkhave  dhammehi  samannāgato  imasmā  dhammavinayā
apapatitoti  1-  vuccati  katamehi  catūhi ariyena bhikkhave sīlena samannāgato
imasmā   dhammavinayā   apapatitoti   vuccati   ariyena  bhikkhave  samādhinā
@Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.
Samannāgato    imasmā    dhammavinayā    apapatitoti    vuccati   ariyāya
bhikkhave    paññāya    samannāgato    imasmā   dhammavinayā   apapatitoti
vuccati     ariyāya     bhikkhave    vimuttiyā    samannāgato    imasmā
dhammavinayā   apapatitoti   vuccati   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato imasmā dhammavinayā apapatitoti vuccatīti.
         Cutā patanti patitā          giddhā ca punarāgatā
         katakiccaṃ rataṃrammaṃ              sukhenānvāgataṃ sukhanti.



             The Pali Tipitaka in Roman Character Volume 21 page 2-3. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=2&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=2&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=2&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=2&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6466              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6466              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :