ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Yodhājīvavaggo catuttho
     [181]  Catūhi  bhikkhave  aṅgehi  samannāgato yodhājīvo rājāraho
hoti   rājabhoggo   rañño   aṅgantveva  saṅkhaṃ  gacchati  katamehi  catūhi
idha  bhikkhave  yodhājīvo  ṭhānakusalo  ca  hoti  dūrepātī  ca  akkhaṇavedhī
ca  mahato  ca  kāyassa  padāletā  imehi  kho  bhikkhave  catūhi  aṅgehi
samannāgato  yodhājīvo  rājāraho  hoti  rājabhoggo rañño aṅgantveva
saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  catūhi  dhammehi  samannāgato
bhikkhu  āhuneyyo  hoti  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ   lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {181.1}  Kathañca  bhikkhave  bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo   hoti   .   kathañca   bhikkhave   bhikkhu  dūrepātī  hoti  idha
@Footnote: 1 Ma.                    tassuddānaṃ
@       cetanā vibhatti koṭṭhiko         ānando upavāṇapañcamaṃ
@       āyācanarāhulajambālī          nibbānaṃ mahāpadesenāti.
Bhikkhave   bhikkhu   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā
bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ     yathābhūtaṃ    sammappaññāya    passati    yākāci    vedanā
...  yākāci  saññā  ...  yekeci  saṅkhārā  ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ viññāṇaṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti.
     {181.2}  Kathañca  bhikkhave  bhikkhu  akkhaṇavedhī  hoti  idha  bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
     {181.3}  Kathañca  bhikkhave  bhikkhu  mahato  kāyassa padāletā hoti
idha  bhikkhave  bhikkhu  mahantaṃ  avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu
mahato  kāyassa  padāletā  hoti  .  imehi  kho  bhikkhave catūhi dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.



             The Pali Tipitaka in Roman Character Volume 21 page 231-232. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=181&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=181&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=181&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=181&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :