ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [171]   Kāye  vā  bhikkhave  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāya   vā   bhikkhave   sati   vacīsañcetanāhetu
uppajjati  ajjhattaṃ  sukhadukkhaṃ  mane  vā  bhikkhave  sati  manosañcetanāhetu
uppajjati   ajjhattaṃ   sukhadukkhaṃ   avijjāpaccayā   vā   sāmaṃ   vā   taṃ
bhikkhave   kāyasaṅkhāraṃ   abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ  pare  vāssa  taṃ  bhikkhave  kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa
taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti     yaṃpaccayāssa     taṃ    uppajjati    ajjhattaṃ    sukhadukkhaṃ
asampajāno   vā   taṃ   bhikkhave  kāyasaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare
vāssa  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharonti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ   sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   asampajāno  vā  taṃ
@Footnote: 1 Ma.                    tassuddānaṃ
@        saṅkhittaṃ vittārāsubhaṃ            dve khamā ubhayena ca
@        moggallāno sārīputto     sasaṅkhāraṃ yuganaddhena cāti.

--------------------------------------------------------------------------------------------- page214.

Bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ pare vāssa bhikkhave manosaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ asampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ imesu bhikkhave dhammesu avijjā anupatitā. {171.1} Avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ khettantaṃ na hoti ... Vatthuntaṃ na hoti ... āyatanantaṃ na hoti ... adhikaraṇantaṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti. {171.2} Cattārome bhikkhave attabhāvapaṭilābhā katame cattāro atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā ime kho bhikkhave cattāro attabhāvapaṭilābhāti. Evaṃ vutte āyasmā

--------------------------------------------------------------------------------------------- page215.

Sārīputto bhagavantaṃ etadavoca imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca attasañcetanācaparasañcetanācahetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā katame tena devā daṭṭhabbāti . nevasaññānāsaññāyatanūpagā sārīputta devā tena daṭṭhabbāti. {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti . Idha sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito

--------------------------------------------------------------------------------------------- page216.

Tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ idha pana sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti. [172] Tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca aḍḍhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā @Footnote: 1 Yu. pakāsemi.

--------------------------------------------------------------------------------------------- page217.

So maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhamāsūpasampannena me āvuso niruttipaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhāmāsūpasampannena me āvuso paṭibhāṇapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusaloti. [173] Athakho āyasmā mahākoṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ @Footnote: 1 Ma. Yu. pakāsemi.

--------------------------------------------------------------------------------------------- page218.

Nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti . Mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti . mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti . Mā hevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ 1- kiñcīti. Mā hevaṃ āvuso. {173.1} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi . Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. {173.2} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ apapañcaṃ 2- papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ 3- papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ @Footnote: 1 Yu. atthaññaṃ. 2-3 Ma. Yu. appapañcaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page219.

Asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamoti. [174] Athakho āyasmā ānando yenāyasmā mahākoṭṭhito tenupasaṅkami upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhitaṃ etadavoca channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti . Mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti . mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti . Mā hevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti. Mā hevaṃ āvuso. {174.1} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti

--------------------------------------------------------------------------------------------- page220.

Vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi . Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. {174.2} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamoti. [175] Athakho āyasmā upavāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā upavāno āyasmantaṃ sārīputtaṃ etadavoca kinnu kho āvuso (1)- vijjāyantakaro hotīti . no hīdaṃ āvuso. Kiṃ panāvuso (2)- caraṇenantakaro hotīti . no hīdaṃ āvuso . Kinnu @Footnote: 1-2 Ma. Yu. sārīputta.

--------------------------------------------------------------------------------------------- page221.

Kho āvuso (1)- vijjācaraṇenantakaro hotīti . no hīdaṃ āvuso. Kiṃ panāvuso (1)- aññatra vijjācaraṇenantakaro hotīti . no hīdaṃ āvuso . kinnu kho āvuso (1)- vijjāyantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kiṃ panāvuso (1)- caraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kinnu kho āvuso (1)- vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kiṃ panāvuso (1)- aññatra vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi . yathākathaṃ panāvuso antakaro hotīti. {175.1} Vijjāya ce āvuso antakaro abhavissa saupādānova 2- samāno antakaro abhavissa caraṇena ce āvuso antakaro abhavissa saupādānova samāno antakaro abhavissa vijjācaraṇena ce āvuso antakaro abhavissa saupādānova samāno antakaro abhavissa aññatra vijjācaraṇena ce āvuso antakaro abhavissa puthujjano antakaro abhavissa puthujjano hi āvuso aññatra vijjācaraṇena caraṇavipanno kho āvuso yathābhūtaṃ na jānāti na passati caraṇasampanno yathābhūtaṃ jānāti passati yathābhūtaṃ jānaṃ passaṃ antakaro hotīti. [176] Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya tādiso homi yādisā sārīputtamoggallānāti esā @Footnote: 1 Ma. Yu. sārīputta. 2 Yu. savupādāno.

--------------------------------------------------------------------------------------------- page222.

Bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sārīputta- moggallānā 1- . saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca 2-. Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya tādiso homi yādiso citto ca gahapati hatthako ca āḷavakoti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavako 3- . saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti. [177] Athakho āyasmā rāhulo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca yā ca rāhula ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātudevesā 4- taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti . yā ca @Footnote: 1 Yu. sārīputtamoggallānāti. 2 Yu. ... cāti. 3 Ma. Yu. āḷavakoti. @4 Ma. Yu. paṭhavīdhāturevesā.

--------------------------------------------------------------------------------------------- page223.

Rāhula ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātu- devesā 1- taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. {177.1} Yā ca rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātudevesā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti . yā ca rāhula ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātudevesā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti . yato kho rāhula bhikkhu imāsu catūsu dhātūsu nevattānaṃ nāttaniyaṃ samanupassati ayaṃ vuccati rāhula bhikkhu acchejji taṇhaṃ vivaṭṭayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti. [178] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ na pakkhandati na pasīdati na santiṭṭhati na adhimuccati tassa kho etaṃ 2- bhikkhave bhikkhuno na @Footnote: 1 Ma. Yu. āpodhāturevesā. ito paraṃ īdisameva. 2 Ma. evaṃ. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page224.

Sakkāyanirodho pāṭikaṅkho seyyathāpi bhikkhave puriso lapagatena 1- hatthena sākhaṃ gaṇheyya tassa so hattho sajjeyyapi gaṇheyyapi bajjheyyapi evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho. {178.1} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho seyyathāpi bhikkhave puriso suddhena hatthena sākhaṃ gaṇheyya tassa so hattho neva sajjeyya na gaṇheyya na bajjheyya evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho. {178.2} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho seyyathāpi bhikkhave @Footnote: 1 Ma. lepagatena. Yu. lasagatena.

--------------------------------------------------------------------------------------------- page225.

Jambālī anekavassagaṇikā tassā puriso yāni ceva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammā dhāraṃ anuppaveccheyya evaṃ hi tassā bhikkhave jambāliyā na ālippabhedo pāṭikaṅkho evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho. {178.3} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni ceva āyamukhāni tāni vivareyya yāni ca apāyamukhāni tāni pidaheyya devo ca sammā dhāraṃ anuppaveccheyya evaṃ hi tassā bhikkhave jambāliyā ālippabhedo pāṭikaṅkho evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo

--------------------------------------------------------------------------------------------- page226.

Pāṭikaṅkho . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [179] Athakho āyasmā ānando yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sārīputtaṃ etadavoca ko nu kho āvuso sārīputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti. {179.1} Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ nappajānanti imā ṭhitibhāgiyā saññāti yathābhūtaṃ nappajānanti imā visesabhāgiyā saññāti yathābhūtaṃ nappajānanti imā nibbedhabhāgiyā saññāti yathābhūtaṃ nappajānanti ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti. {179.2} Ko panāvuso sārīputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti . idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ pajānanti imā ṭhitibhāgiyā saññāti yathābhūtaṃ pajānanti imā visesabhāgiyā saññāti yathābhūtaṃ pajānanti imā nibbedhabhāgiyā saññāti yathābhūtaṃ pajānanti ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.

--------------------------------------------------------------------------------------------- page227.

[180] Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca . cattārome bhikkhave mahāpadese desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca {180.1} katame ca bhikkhave cattāro mahāpadesā idha bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.2} idha pana bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page228.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno suggahitanti idaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha. {180.3} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṅghassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye

--------------------------------------------------------------------------------------------- page229.

Ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṃghassa suggahitanti idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha. {180.4} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.5} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page230.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ suggahitanti idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha. {180.6} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.7} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti

--------------------------------------------------------------------------------------------- page231.

Vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa suggahitanti idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha . ime kho bhikkhave cattāro mahāpadesāti. Sañcetaniyavaggo tatiyo. [1]- Yodhājīvavaggo catuttho


             The Pali Tipitaka in Roman Character Volume 21 page 213-231. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :