ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Sancetaniyavaggo tatiyo
     [171]   Kaye  va  bhikkhave  sati  kayasancetanahetu  uppajjati
ajjhattam    sukhadukkham   vacaya   va   bhikkhave   sati   vacisancetanahetu
uppajjati  ajjhattam  sukhadukkham  mane  va  bhikkhave  sati  manosancetanahetu
uppajjati   ajjhattam   sukhadukkham   avijjapaccaya   va   samam   va   tam
bhikkhave   kayasankharam   abhisankharoti  yampaccayassa  tam  uppajjati  ajjhattam
sukhadukkham  pare  vassa  tam  bhikkhave  kayasankharam abhisankharonti yampaccayassa
tam  uppajjati  ajjhattam  sukhadukkham  sampajano  va  tam  bhikkhave kayasankharam
abhisankharoti     yampaccayassa     tam    uppajjati    ajjhattam    sukhadukkham
asampajano   va   tam   bhikkhave  kayasankharam  abhisankharoti  yampaccayassa
tam   uppajjati   ajjhattam   sukhadukkham   samam  va  tam  bhikkhave  vacisankharam
abhisankharoti    yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   pare
vassa  tam  bhikkhave  vacisankharam  abhisankharonti  yampaccayassa  tam  uppajjati
ajjhattam   sukhadukkham  sampajano  va  tam  bhikkhave  vacisankharam  abhisankharoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   asampajano  va  tam
@Footnote: 1 Ma.                    tassuddanam
@        sankhittam vittarasubham            dve khama ubhayena ca
@        moggallano sariputto     sasankharam yuganaddhena cati.

--------------------------------------------------------------------------------------------- page214.

Bhikkhave vacisankharam abhisankharoti yampaccayassa tam uppajjati ajjhattam sukhadukkham samam va tam bhikkhave manosankharam abhisankharoti yampaccayassa tam uppajjati ajjhattam sukhadukkham pare vassa bhikkhave manosankharam abhisankharonti yampaccayassa tam uppajjati ajjhattam sukhadukkham sampajano va tam bhikkhave manosankharam abhisankharoti yampaccayassa tam uppajjati ajjhattam sukhadukkham asampajano va tam bhikkhave manosankharam abhisankharoti yampaccayassa tam uppajjati ajjhattam sukhadukkham imesu bhikkhave dhammesu avijja anupatita. {171.1} Avijjayatveva asesaviraganirodha so kayo na hoti yampaccayassa tam uppajjati ajjhattam sukhadukkham sa vaca na hoti yampaccayassa tam uppajjati ajjhattam sukhadukkham so mano na hoti yampaccayassa tam uppajjati ajjhattam sukhadukkham khettantam na hoti ... Vatthuntam na hoti ... ayatanantam na hoti ... adhikaranantam na hoti yampaccayassa tam uppajjati ajjhattam sukhadukkhanti. {171.2} Cattarome bhikkhave attabhavapatilabha katame cattaro atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasancetana kamati no parasancetana atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe parasancetana kamati no attasancetana atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasancetana ca kamati parasancetana ca atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe neva attasancetana kamati no parasancetana ime kho bhikkhave cattaro attabhavapatilabhati. Evam vutte ayasma

--------------------------------------------------------------------------------------------- page215.

Sariputto bhagavantam etadavoca imassa khvaham bhante bhagavata sankhittena bhasitassa evam vittharena attham ajanami tatra bhante yvayam attabhavapatilabho yasmim attabhavapatilabhe attasancetana kamati no parasancetana attasancetanahetu tesam sattanam tamha kaya cuti hoti tatra bhante yvayam attabhavapatilabho yasmim attabhavapatilabhe parasancetana kamati no attasancetana parasancetanahetu tesam sattanam tamha kaya cuti hoti tatra bhante yvayam attabhavapatilabho yasmim attabhavapatilabhe attasancetana ca kamati parasancetana ca attasancetanacaparasancetanacahetu tesam sattanam tamha kaya cuti hoti tatra bhante yvayam attabhavapatilabho yasmim attabhavapatilabhe neva attasancetana kamati no parasancetana katame tena deva datthabbati . nevasannanasannayatanupaga sariputta deva tena datthabbati. {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce satta tamha kaya cuta agamino honti agantaro itthattam ko pana bhante hetu ko paccayo yena midhekacce satta tamha kaya cuta anagamino honti anagantaro itthattanti . Idha sariputta ekaccassa puggalassa orambhagiyani sannojanani appahinani honti so dittheva dhamme nevasannanasannayatanam upasampajja viharati so tadassadeti tam nikameti tena ca vittim apajjati tattha thito

--------------------------------------------------------------------------------------------- page216.

Tadadhimutto tabbahulavihari aparihino kalam kurumano nevasanna- nasannayatanupaganam devanam sahabyatam upapajjati so tato cuto agami hoti aganta itthattam idha pana sariputta ekaccassa puggalassa orambhagiyani sannojanani pahinani honti so dittheva dhamme nevasannanasannayatanam upasampajja viharati so tadassadeti tam nikameti tena ca vittim apajjati tattha thito tadadhimutto tabbahulavihari aparihino kalam kurumano nevasanna- nasannayatanupaganam devanam sahabyatam upapajjati so tato cuto anagami hoti anaganta itthattam ayam kho sariputta hetu ayam paccayo yena midhekacce satta tamha kaya cuta agamino honti agantaro itthattam ayam pana sariputta hetu ayam paccayo yena midhekacce satta tamha kaya cuta anagamino honti anagantaro itthattanti.


             The Pali Tipitaka in Roman Character Volume 21 page 213-216. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :