ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [115]   Cattārīmāni   bhikkhave  ṭhānāni  katamāni  cattāri  atthi
bhikkhave   ṭhānaṃ   amanāpaṃ   kātuṃ   tañca   kayiramānaṃ  anatthāya  saṃvattati
atthi   bhikkhave  ṭhānaṃ  amanāpaṃ  kātuṃ  tañca  kayiramānaṃ  atthāya  saṃvattati
atthi   bhikkhave  ṭhānaṃ  manāpaṃ  kātuṃ  tañca  kayiramānaṃ  anatthāya  saṃvattati
atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati.
     {115.1} Tatra bhikkhave  yadidaṃ 1- ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ
anatthāya   saṃvattati  idaṃ  bhikkhave  ṭhānaṃ  ubhayeneva  na  kattabbaṃ  maññati
yampidaṃ   ṭhānaṃ   amanāpaṃ   kātuṃ   imināpi   [2]-  na  kattabbaṃ  maññati
yampidaṃ  ṭhānaṃ  kayiramānaṃ  anatthāya  saṃvattati  imināpi  [3]-  na  kattabbaṃ
maññati idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati.
     {115.2}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ
atthāya   saṃvattati   imasmiṃ   bhikkhave   ṭhāne   bālo  ca  paṇḍito  ca
veditabbo   purisatthāme   purisaviriye  purisaparakkame  na  bhikkhave  bālo
iti   paṭisañcikkhati   kiñcāpi   kho  idaṃ  ṭhānaṃ  amanāpaṃ  kātuṃ  athacarahīdaṃ
ṭhānaṃ   kayiramānaṃ   atthāya   saṃvattatīti   so   taṃ   ṭhānaṃ   na   karoti
tassa   taṃ   ṭhānaṃ   akayiramānaṃ   anatthāya   saṃvattati   paṇḍito  ca  kho
bhikkhave   iti   paṭisañcikkhati   kiñcāpi   kho  idaṃ  ṭhānaṃ  amanāpaṃ  kātuṃ
@Footnote: 1 Po. Ma. yamidaṃ. 2-3 Ma. naṃ.
Athacarahīdaṃ   ṭhānaṃ   kayiramānaṃ   atthāya  saṃvattatīti  so  taṃ  ṭhānaṃ  karoti
tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati.
     {115.3}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ  manāpaṃ kātuṃ tañca kayiramānaṃ
anatthāya   saṃvattati   imasmiṃpi   bhikkhave  ṭhāne  bālo  ca  paṇḍito  ca
veditabbo  purisatthāme  purisaviriye  purisaparakkame  na  bhikkhave bālo iti
paṭisañcikkhati   kiñcāpi   kho   idaṃ  ṭhānaṃ  manāpaṃ  kātuṃ  athacarahīdaṃ  ṭhānaṃ
kayiramānaṃ   anatthāya   saṃvattatīti  so  taṃ  ṭhānaṃ  karoti  tassa  taṃ  ṭhānaṃ
kayiramānaṃ  anatthāya  saṃvattati  paṇḍito  ca  kho  bhikkhave  iti paṭisañcikkhati
kiñcāpi   kho   idaṃ   ṭhānaṃ   manāpaṃ   kātuṃ  athacarahīdaṃ  ṭhānaṃ  kayiramānaṃ
anatthāya  saṃvattatīti  so  taṃ  ṭhānaṃ  na  karoti  tassa  taṃ ṭhānaṃ akayiramānaṃ
atthāya saṃvattati.
     {115.4}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ  manāpaṃ kātuṃ tañca kayiramānaṃ
atthāya  saṃvattati  idaṃ  bhikkhave  ṭhānaṃ  ubhayeneva  kattabbaṃ  maññati yampidaṃ
ṭhānaṃ   manāpaṃ   kātuṃ  imināpi  kattabbaṃ  maññati  yampidaṃ  ṭhānaṃ  kayiramānaṃ
atthāya  saṃvattati  imināpi  kattabbaṃ  maññati  idaṃ  bhikkhave ṭhānaṃ ubhayeneva
kattabbaṃ maññati. Imāni kho bhikkhave cattāri ṭhānānīti.



             The Pali Tipitaka in Roman Character Volume 21 page 159-160. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=115&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=115&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=115&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=115&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=115              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8575              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8575              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :