ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                      Tatiyapaṇṇāsako
                    valāhakavaggo paṭhamo
     [101]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato  paccassosuṃ  .  bhagavā  etadavoca  cattārome  bhikkhave
valāhakā  katame  cattāro  gajjitā  no  vassitā  vassitā  no gajjitā
neva  gajjitā  no  vassitā  gajjitā  ca  vassitā  ca  ime kho bhikkhave
cattāro  valāhakā  .  evameva  kho  bhikkhave  cattārome valāhakūpamā
puggalā   santo   saṃvijjamānā  lokasmiṃ  katame  cattāro  gajjitā  no
vassitā  vassitā  no  gajjitā  neva  gajjitā  no  vassitā  gajjitā ca
vassitā ca.
     {101.1}  Kathañca  bhikkhave  puggalo  gajjitā  hoti  no  vassitā
idha  bhikkhave  ekacco  puggalo  bhāsitā  hoti  no  kattā  evaṃ  kho
bhikkhave  puggalo  gajjitā  hoti  no  vassitā  seyyathāpi  so  bhikkhave
valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {101.2}  Kathañca  bhikkhave  puggalo  vassitā  hoti  no  gajjitā
idha  bhikkhave  ekacco  puggalo  kattā  hoti  no  bhāsitā  evaṃ  kho
bhikkhave   puggalo   vassitā   hoti   no   gajjitā   seyyathāpi   so
bhikkhave      valāhako     vassitā     no     gajjitā     tathūpamāhaṃ
Bhikkhave imaṃ puggalaṃ vadāmi.
     {101.3}   Kathañca   bhikkhave  puggalo  neva  gajjitā  hoti  no
vassitā   idha   bhikkhave   ekacco  puggalo  neva  bhāsitā  hoti  no
kattā  evaṃ  kho  bhikkhave  puggalo  neva  gajjitā  hoti  no  vassitā
seyyathāpi   so   bhikkhave   valāhako   neva   gajjitā   no  vassitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {101.4}   Kathañca  bhikkhave  puggalo  gajjitā  ca  hoti  vassitā
ca  idha  bhikkhave  ekacco  puggalo  bhāsitā  ca hoti kattā ca evaṃ kho
bhikkhave  puggalo  gajjitā  ca  hoti  vassitā  ca  seyyathāpi so bhikkhave
valāhako  gajjitā  ca  [1]-  vassitā  ca  tathūpamāhaṃ  bhikkhave imaṃ puggalaṃ
vadāmi   .  ime  kho  bhikkhave  cattāro  valāhakūpamā  puggalā  santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 135-136. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=101&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=101&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=101&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=101&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=101              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8516              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8516              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :