ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                 Paṇṇāsakāsaṅgahitā suttantā
     [596]   157   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave   āgāḷhā   paṭipadā  idha  bhikkhave  ekacco  evaṃvādī  hoti
evaṃdiṭṭhi  natthi  kāmesu  dosoti  so  kāmesu  pātabyataṃ  āpajjati ayaṃ
vuccati   bhikkhave  āgāḷhā  paṭipadā  .  katamā  ca  bhikkhave  nijjhāmā
paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1-
na    ehibhadantiko    na    tiṭṭhabhadantiko    nābhihaṭaṃ   na   uddissakataṃ
na   nimantanaṃ   sādiyati   so  na  kumbhimukhā  paṭiggaṇhāti  na  kaḷopimukhā
paṭiggaṇhāti   na   elakamantaraṃ   na   daṇḍamantaraṃ   na   musalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
saṇḍasaṇḍacārinī  2-  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na  thūsodakaṃ
pivati  so  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko vā hoti
dvālopiko   ...   sattāgāriko  vā  hoti  sattālopiko  ekissāpi
dattiyā  yāpeti  dvīhipi  dattīhi  yāpeti  ...  sattahipi  dattīhi yāpeti
ekāhikampi   āhāraṃ   āhāreti  dvīhikampi  āhāraṃ  āhāreti  ...
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ   aḍḍhamāsikampi
pariyāyabhattabhojanānuyogamanuyutto viharati
     {596.1}    so    sākabhakkhopi   hoti   sāmākabhakkhopi   hoti
nivārabhakkhopi      hoti      daddulabhakkhopi      hoti      haṭabhakkhopi
@Footnote: 1 Ma. hatthāpalekhano .  2 Yu. saṇḍacārinī.
Hoti    kaṇabhakkhopi    hoti    ācāmabhakkhopi    hoti   piññākabhakkhopi
hoti    tiṇabhakkhopi    hoti    gomayabhakkhopi    hoti   vanamūlaphalāhāro
yāpeti   pavattaphalabhojī   so   sāṇānipi   dhāreti  masāṇānipi  dhāreti
chavadussānipi    dhāreti    paṃsukūlānipi    dhāreti   tirīṭakānipi   dhāreti
ajinānipi    dhāreti    ajinakkhipampi    dhāreti    kusacīrampi    dhāreti
vākacīrampi    dhāreti    phalakacīrampi   dhāreti   kesakambalampi   dhāreti
vālakambalampi    dhāreti    ulūkapakkhampi    dhāreti    kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi     hoti      kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi     1-     udakorohaṇānuyogamanuyutto     viharati    iti
evarūpaṃ     anekavihitaṃ     kāyassa     ātāpanaparitāpanānuyogamanuyutto
viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.
     {596.2}  Katamā  ca  bhikkhave  majjhimā  paṭipadā idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ  vedanāsu  ...  citte  ... Dhammesu dhammānupassī viharati
ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  ayaṃ vuccati
bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.
     [597]   158   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave  āgāḷhā paṭipadā .pe. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.
@Footnote: 1 Po. Yu. sāyaṃ tatiyakampi.
Katamā   ca   bhikkhave   nijjhāmā  paṭipadā  .pe.  ayaṃ  vuccati  bhikkhave
nijjhāmā paṭipadā.
     {597.1}   Katamā   ca  bhikkhave  majjhimā  paṭipadā  idha  bhikkhave
bhikkhu    anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   anuppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati
     {597.2}   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  ...  chandasamādhipadhānasaṅkhāra-
samannāgataṃ     iddhipādaṃ    bhāveti    viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   cittasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  ...  saddhindriyaṃ
bhāveti   viriyindriyaṃ   bhāveti  satindriyaṃ  bhāveti  samādhindriyaṃ  bhāveti
paññindriyaṃ   bhāveti  ...  saddhābalaṃ  bhāveti  viriyabalaṃ  bhāveti  satibalaṃ
bhāveti   samādhibalaṃ   bhāveti   paññābalaṃ  bhāveti  ...  satisambojjhaṅgaṃ
bhāveti    dhammavicayasambojjhaṅgaṃ    bhāveti    viriyasambojjhaṅgaṃ   bhāveti
pītisambojjhaṅgaṃ   bhāveti   passaddhisambojjhaṅgaṃ  bhāveti  samādhisambojjhaṅgaṃ
bhāveti    upekkhāsambojjhaṅgaṃ   bhāveti   ...   sammādiṭṭhiṃ   bhāveti
sammāsaṅkappaṃ     bhāveti     sammāvācaṃ     bhāveti     sammākammantaṃ
Bhāveti    sammāājīvaṃ    bhāveti   sammāvāyāmaṃ   bhāveti   sammāsatiṃ
bhāveti    sammāsamādhiṃ    bhāveti    ayaṃ   vuccati   bhikkhave   majjhimā
paṭipadā. Imā kho bhikkhave tisso paṭipadāti.
     [598]   159   Tīhi   bhikkhave   dhammehi   samannāgato  yathābhataṃ
nikkhitto  evaṃ  niraye  katamehi  tīhi  attanā ca pāṇātipātī hoti parañca
pāṇātipāte  samādapeti  pāṇātipāte  ca  samanuñño  hoti  imehi  kho
bhikkhave  tīhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto evaṃ niraye. Tīhi
bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi
tīhi   attanā   ca  pāṇātipātā  paṭivirato  hoti  parañca  pāṇātipātā
veramaṇiyā    samādapeti    pāṇātipātā    veramaṇiyā   ca   samanuñño
hoti   .pe.   attanā   ca   adinnādāyī  hoti  parañca  adinnādāne
samādapeti  adinnādāne  ca  samanuñño hoti ... Attanā ca adinnādānā
paṭivirato    hoti    parañca    adinnādānā    veramaṇiyā   samādapeti
adinnādānā  veramaṇiyā  ca  samanuñño  hoti  ...  attanā  ca kāmesu
micchācārī   hoti   parañca   kāmesu   micchācāre  samādapeti  kāmesu
micchācāre  ca  samanuñño  hoti  ...  attanā  ca  kāmesu micchācārā
paṭivirato   hoti   parañca   kāmesu  micchācārā  veramaṇiyā  samādapeti
kāmesu micchācārā veramaṇiyā ca samanuñño hoti
     {598.1}    ...    attanā    ca   musāvādī   hoti   parañca
musāvāde     samādapeti     musāvāde     ca     samanuñño    hoti
...     attanā     ca    musāvādā    paṭivirato    hoti    parañca
Musāvādā   veramaṇiyā  samādapeti  musāvādā  veramaṇiyā  ca  samanuñño
hoti   ...   attanā   ca  pisuṇavāco  hoti  parañca  pisuṇāya  vācāya
samādapeti  pisuṇāya  vācāya  ca  samanuñño  hoti ... Attanā ca pisuṇāya
vācāya  paṭivirato  hoti  parañca  pisuṇāya  vācāya  veramaṇiyā samādapeti
pisuṇāya   vācāya   veramaṇiyā   ca  samanuñño  hoti  ...  attanā  ca
pharusavāco    hoti   parañca   pharusāya   vācāya   samādapeti   pharusāya
vācāya   ca   samanuñño   hoti   ...   attanā  ca  pharusāya  vācāya
paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā  samādapeti pharusāya
vācāya  veramaṇiyā  ca  samanuñño  hoti  ...  attanā  ca  samphappalāpī
hoti    ...   parañca   samphappalāpe   samādapeti   samphappalāpe   ca
samanuñño   hoti   ...   attanā   ca   samphappalāpā  paṭivirato  hoti
parañca     samphappalāpā     veramaṇiyā     samādapeti    samphappalāpā
veramaṇiyā ca samanuñño hoti
     {598.2}   ...  attanā  ca  abhijjhālu  hoti  parañca  abhijjhāya
samādapeti    abhijjhāya    ca   samanuñño   hoti   ...   attanā   ca
anabhijjhālu    hoti    parañca    anabhijjhāya    samādapeti    anabhijjhāya
ca   samanuñño   hoti   ...  attanā  ca  byāpannacitto  hoti  parañca
byāpāde   samādapeti   byāpāde  ca  samanuñño  hoti  ...  attanā
ca     abyāpannacitto    hoti    parañca    abyāpāde    samādapeti
abyāpāde  ca  samanuñño  hoti  ...  attanā  ca  micchādiṭṭhiko  hoti
parañca   micchādiṭṭhiyā   samādapeti   micchādiṭṭhiyā   ca  samanuñño  hoti
...  Attanā  ca  sammādiṭṭhito  hoti  parañca  sammādiṭṭhiyā  samādapeti
sammādiṭṭhiyā  ca  samanuñño  hoti  .  imehi  kho  bhikkhave  tīhi dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [599]  160  Rāgassa  bhikkhave  abhiññāya tayo dhammā bhāvetabbā
katame   tayo   suññato   samādhi   animitto  samādhi  appaṇihito  samādhi
rāgassa  bhikkhave  abhiññāya  ime  tayo  dhammā  bhāvetabbā . Rāgassa
bhikkhave  pariññāya  .pe.  parikkhayāya  pahānāya  khayāya  vayāya virāgāya
nirodhāya   cāgāya   paṭinissaggāya  ime  tayo  dhammā  bhāvetabbā .
Dosassa   mohassa   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa  mānassa atimānassa
madassa   pamādassa   abhiññāya   pariññāya   parikkhayāya  pahānāya  khayāya
vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  tayo  dhammā
bhāvetabbāti 1-.
                   Tikanipāto  niṭṭhito.
                      ----------
@Footnote: 1 Ma. Yu. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
@Yu. ekanipāti ca dkanipāti ca tikanipāti ca samatti.
@    aṅguttaranikāyavare sabbañañutaparamavisuddhadassanā nipātā ekādasā yeva
@    pavattitā uddānato te nisāmetha ādito.
@                     Ma. tassuddānaṃ
@       rāgaṃ dosañca mohañca      kodhūpanāhapañcamaṃ
@       makkhapaḷāsaissā ca          macchariyamāyāsāṭheyyā
@       thambhasārambhamānañca        atimānamadassa ca
@       pamādā sattarasa vuttā     rāgapeyyā sanissitā
@       ete sopammayuttena         āpādena abhiññāya
@       pariññāya parikkhayā          pahānakkhayabbayena
@       virāganirodhacāgaṃ                paṭinisasagge ime dasa
@       suññato animitto ca        appaṇihito ca tayo
@       samādhimūlakā peyyā-         lesupi vavatthitā cāti
@                  tikanipātapāli niṭṭhitā


             The Pali Tipitaka in Roman Character Volume 20 page 380-385. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=596&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=596&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=596&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=596&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=596              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :