ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [563]   124  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  baliharaṇe
vanasaṇḍe  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
te   bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  idha  bhikkhave
bhikkhu   aññataraṃ   gāmaṃ   vā   nigamaṃ   vā   upanissāya  viharati  tamenaṃ
gahapati   vā   gahapatiputto   vā   upasaṅkamitvā   svātanāya   bhattena
nimanteti  ākaṅkhamāno  bhikkhave  bhikkhu  adhivāseti  so  tassā  rattiyā
accayena    pubbaṇhasamyaṃ   nivāsetvā   pattacīvaramādāya   yena   tassa
gahapatissa     vā     gahapatiputtassa    vā    nivesanaṃ    tenupasaṅkamati
upasaṅkamitvā   paññatte   āsane   nisīdati   tamenaṃ   so  gahapati  vā
gahapatiputto   vā   paṇītena  khādanīyena  bhojanīyena  sahatthā  santappeti
sampavāreti  tassa  evaṃ  hoti  sādhu vata māyaṃ 1- gahapati vā gahapatiputto
vā   paṇītena  khādanīyena  bhojanīyena  sahatthā  santappeti  sampavāretīti
evampissa    hoti    aho   vata   māyaṃ   gahapati   vā   gahapatiputto
vā   āyatiṃpi   evarūpena   paṇītena   khādanīyena   bhojanīyena  sahatthā
@Footnote: 1 Ma. mayāyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page354.

Santappeyya sampavāreyyāti so taṃ piṇḍapātaṃ gadhito 1- mucchito ajjhopanno 2- anādīnavadassāvī anissaraṇapañño paribhuñjati so tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi {563.1} evarūpassāhaṃ bhikkhave bhikkhuno dinnaṃ na mahapphalaṃ 3- vadāmi taṃ kissa hetu pamatto hi bhikkhave bhikkhu viharati idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno bhikkhave bhikkhu adhivāseti so tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretīti evampissa na hoti aho vata māyaṃ gahapati vā gahapatiputto vā āyatiṃpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyāti so taṃ piṇḍapātaṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati so tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi evarūpassāhaṃ bhikkhave bhikkhuno dinnaṃ @Footnote: 1 Ma. gathito . 2 Po. ajjhāpanno . 3 Ma. Yu. mahapphalanuti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page355.

Mahapphalaṃ vadāmi taṃ kissa hetu appamatto hi bhikkhave bhikkhu viharatīti.


             The Pali Tipitaka in Roman Character Volume 20 page 353-355. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=563&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=563&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=563&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=563&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=563              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6127              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6127              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :