ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Kusināravaggo tatiyo
     [563]   124  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  baliharaṇe
vanasaṇḍe  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
te   bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  idha  bhikkhave
bhikkhu   aññataraṃ   gāmaṃ   vā   nigamaṃ   vā   upanissāya  viharati  tamenaṃ
gahapati   vā   gahapatiputto   vā   upasaṅkamitvā   svātanāya   bhattena
nimanteti  ākaṅkhamāno  bhikkhave  bhikkhu  adhivāseti  so  tassā  rattiyā
accayena    pubbaṇhasamyaṃ   nivāsetvā   pattacīvaramādāya   yena   tassa
gahapatissa     vā     gahapatiputtassa    vā    nivesanaṃ    tenupasaṅkamati
upasaṅkamitvā   paññatte   āsane   nisīdati   tamenaṃ   so  gahapati  vā
gahapatiputto   vā   paṇītena  khādanīyena  bhojanīyena  sahatthā  santappeti
sampavāreti  tassa  evaṃ  hoti  sādhu vata māyaṃ 1- gahapati vā gahapatiputto
vā   paṇītena  khādanīyena  bhojanīyena  sahatthā  santappeti  sampavāretīti
evampissa    hoti    aho   vata   māyaṃ   gahapati   vā   gahapatiputto
vā   āyatiṃpi   evarūpena   paṇītena   khādanīyena   bhojanīyena  sahatthā
@Footnote: 1 Ma. mayāyaṃ. ito paraṃ īdisameva.
Santappeyya   sampavāreyyāti   so  taṃ  piṇḍapātaṃ  gadhito  1-  mucchito
ajjhopanno     2-     anādīnavadassāvī    anissaraṇapañño    paribhuñjati
so    tattha    kāmavitakkampi   vitakketi   byāpādavitakkampi   vitakketi
vihiṃsāvitakkampi vitakketi
     {563.1}  evarūpassāhaṃ  bhikkhave   bhikkhuno  dinnaṃ  na mahapphalaṃ 3-
vadāmi  taṃ  kissa  hetu  pamatto  hi  bhikkhave bhikkhu viharati idha pana bhikkhave
bhikkhu  aññataraṃ  gāmaṃ  vā  nigamaṃ  vā  upanissāya  viharati  tamenaṃ  gahapati
vā   gahapatiputto   vā   upasaṅkamitvā   svātanāya  bhattena  nimanteti
ākaṅkhamāno  bhikkhave  bhikkhu  adhivāseti  so  tassā  rattiyā  accayena
pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya   yena   tassa   gahapatissa
vā    gahapatiputtassa    vā    nivesanaṃ    tenupasaṅkamati   upasaṅkamitvā
paññatte   āsane   nisīdati  tamenaṃ  so  gahapati  vā  gahapatiputto  vā
paṇītena    khādanīyena   bhojanīyena   sahatthā   santappeti   sampavāreti
tassa   na  evaṃ  hoti  sādhu  vata  māyaṃ  gahapati  vā  gahapatiputto  vā
paṇītena   khādanīyena   bhojanīyena   sahatthā   santappeti   sampavāretīti
evampissa   na   hoti  aho  vata  māyaṃ  gahapati  vā  gahapatiputto  vā
āyatiṃpi    evarūpena    paṇītena    khādanīyena    bhojanīyena   sahatthā
santappeyya   sampavāreyyāti   so   taṃ   piṇḍapātaṃ  agadhito  amucchito
anajjhopanno     ādīnavadassāvī     nissaraṇapañño     paribhuñjati    so
tattha    nekkhammavitakkampi    vitakketi   abyāpādavitakkampi    vitakketi
avihiṃsāvitakkampi    vitakketi   evarūpassāhaṃ   bhikkhave   bhikkhuno   dinnaṃ
@Footnote: 1 Ma. gathito .  2 Po. ajjhāpanno .  3 Ma. Yu. mahapphalanuti.
@ito paraṃ īdisameva.
Mahapphalaṃ vadāmi taṃ kissa hetu appamatto hi bhikkhave bhikkhu viharatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 353-355. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=563&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=563&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=563&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=563&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=563              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6127              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6127              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :