ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [561]   122   Tīṇīmāni   bhikkhave   soceyyāni   katamāni  tīṇi
kāyasoceyyaṃ  vacīsoceyyaṃ  manosoceyyaṃ . Katamañca bhikkhave kāyasoceyyaṃ
idha   bhikkhave   bhikkhu   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato   hoti   abrahmacariyā   paṭivirato  hoti  idaṃ  vuccati  bhikkhave
kāyasoceyyaṃ.
     {561.1}   Katamañca   bhikkhave   vacīsoceyyaṃ  idha  bhikkhave  bhikkhu
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   paṭivirato   hoti   samphappalāpā  paṭivirato  hoti  idaṃ  vuccati
bhikkhave vacīsoceyyaṃ.
     {561.2}   Katamañca   bhikkhave  manosoceyyaṃ  idha  bhikkhave  bhikkhu
santaṃ   vā   ajjhattaṃ   kāmacchandaṃ   atthi   me  ajjhattaṃ  kāmacchandoti
pajānāti   asantaṃ   vā   ajjhattaṃ   kāmacchandaṃ   natthi   me   ajjhattaṃ
kāmacchandoti   pajānāti  yathā  ca  anuppannassa  kāmacchandassa  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannassa  kāmacchandassa  pahānaṃ

--------------------------------------------------------------------------------------------- page351.

Hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ byāpādoti pajānāti asantaṃ vā ajjhattaṃ byāpādaṃ natthi me ajjhattaṃ byāpādoti pajānāti yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti {561.3} yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me

--------------------------------------------------------------------------------------------- page352.

Ajjhattaṃ vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikiccāya āyatiṃ anuppādo hoti tañca pajānāti idaṃ vuccati bhikkhave manosoceyyaṃ. Imāni kho bhikkhave tīṇi soceyyānīti. Kāyasuciṃ vācāsuciṃ 1- cetosucimanāsavaṃ suciṃ soceyyasampannaṃ āhu ninhātapāpakanti.


             The Pali Tipitaka in Roman Character Volume 20 page 350-352. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=561&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=561&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=561&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=561&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=561              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6102              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :