ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [561]   122   Tīṇīmāni   bhikkhave   soceyyāni   katamāni  tīṇi
kāyasoceyyaṃ  vacīsoceyyaṃ  manosoceyyaṃ . Katamañca bhikkhave kāyasoceyyaṃ
idha   bhikkhave   bhikkhu   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato   hoti   abrahmacariyā   paṭivirato  hoti  idaṃ  vuccati  bhikkhave
kāyasoceyyaṃ.
     {561.1}   Katamañca   bhikkhave   vacīsoceyyaṃ  idha  bhikkhave  bhikkhu
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   paṭivirato   hoti   samphappalāpā  paṭivirato  hoti  idaṃ  vuccati
bhikkhave vacīsoceyyaṃ.
     {561.2}   Katamañca   bhikkhave  manosoceyyaṃ  idha  bhikkhave  bhikkhu
santaṃ   vā   ajjhattaṃ   kāmacchandaṃ   atthi   me  ajjhattaṃ  kāmacchandoti
pajānāti   asantaṃ   vā   ajjhattaṃ   kāmacchandaṃ   natthi   me   ajjhattaṃ
kāmacchandoti   pajānāti  yathā  ca  anuppannassa  kāmacchandassa  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannassa  kāmacchandassa  pahānaṃ
Hoti   tañca   pajānāti   yathā   ca   pahīnassa   kāmacchandassa   āyatiṃ
anuppādo   hoti   tañca   pajānāti   santaṃ   vā   ajjhattaṃ  byāpādaṃ
atthi   me   ajjhattaṃ   byāpādoti   pajānāti   asantaṃ   vā  ajjhattaṃ
byāpādaṃ   natthi   me   ajjhattaṃ   byāpādoti   pajānāti   yathā   ca
anuppannassa   byāpādassa   uppādo   hoti   tañca   pajānāti   yathā
ca   uppannassa   byāpādassa   pahānaṃ   hoti   tañca   pajānāti  yathā
ca   pahīnassa   byāpādassa   āyatiṃ   anuppādo  hoti  tañca  pajānāti
santaṃ    vā    ajjhattaṃ   thīnamiddhaṃ   atthi   me   ajjhattaṃ   thīnamiddhanti
pajānāti    asantaṃ    vā   ajjhattaṃ   thīnamiddhaṃ   natthi   me   ajjhattaṃ
thīnamiddhanti   pajānāti   yathā   ca   anuppannassa   thīnamiddhassa  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannassa   thīnamiddhassa   pahānaṃ
hoti  tañca  pajānāti  yathā  ca  pahīnassa  thīnamiddhassa  āyatiṃ  anuppādo
hoti   tañca   pajānāti   santaṃ   vā   ajjhattaṃ   uddhaccakukkuccaṃ  atthi
me    ajjhattaṃ   uddhaccakukkuccanti   pajānāti   asantaṃ   vā   ajjhattaṃ
uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti
     {561.3}   yathā   ca   anuppannassa  uddhaccakukkuccassa  uppādo
hoti   tañca   pajānāti  yathā  ca  uppannassa  uddhaccakukkuccassa  pahānaṃ
hoti   tañca   pajānāti   yathā   ca  pahīnassa  uddhaccakukkuccassa  āyatiṃ
anuppādo  hoti  tañca  pajānāti  santaṃ  vā  ajjhattaṃ  vicikicchaṃ atthi me
ajjhattaṃ  vicikicchāti  pajānāti  asantaṃ  vā  ajjhattaṃ  vicikicchaṃ  natthi  me
Ajjhattaṃ   vicikicchāti   pajānāti   yathā   ca   anuppannāya   vicikicchāya
uppādo   hoti   tañca   pajānāti   yathā   ca  uppannāya  vicikicchāya
pahānaṃ   hoti   tañca   pajānāti  yathā  ca  pahīnāya  vicikiccāya  āyatiṃ
anuppādo  hoti  tañca  pajānāti  idaṃ  vuccati  bhikkhave  manosoceyyaṃ.
Imāni kho bhikkhave tīṇi soceyyānīti.
         Kāyasuciṃ vācāsuciṃ 1-      cetosucimanāsavaṃ
         suciṃ soceyyasampannaṃ       āhu ninhātapāpakanti.



             The Pali Tipitaka in Roman Character Volume 20 page 350-352. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=561&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=561&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=561&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=561&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=561              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6102              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :