ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [539]   100   Navopi   bhikkhave  potthako  dubbaṇṇo  ca  hoti
dukkhasamphasso    ca    appaggho    ca   majjhimopi   bhikkhave   potthako
dubbaṇṇo    ca    hoti   dukkhasamphasso   ca   appaggho   ca   jiṇṇopi
bhikkhave   potthako   dubbaṇṇo   ca   hoti  dukkhasamphasso  ca  appaggho
ca   .   jiṇṇampi   bhikkhave   potthakaṃ   ukkhaliparimaddanaṃ   vā   karonti

--------------------------------------------------------------------------------------------- page318.

Saṅkārakūṭe vā naṃ chaḍḍenti . evameva kho bhikkhave navo cepi bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya vadāmi seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya vadāmi seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana [1]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya vadāmi seyyathāpi so bhikkhave potthako appaggho tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {539.1} Majjhimo cepi bhikkhave bhikkhu hoti .pe. Thero cepi bhikkhave bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya vadāmi seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya vadāmi seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Yesaṃ kho pana [2]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya vadāmi seyyathāpi so bhikkhave potthako @Footnote: 1-2 Ma. so.

--------------------------------------------------------------------------------------------- page319.

Appaggho tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . evarūpo cāyaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati . tamenaṃ bhikkhū evamāhaṃsu kiṃ kho 1- tuyhaṃ bālassa abyattassa bhaṇitena tvaṃ nāma bhaṇitabbaṃ maññasīti . so kupito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho [2]- ukkhipati saṅkārakūṭeva naṃ potthakaṃ . navampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca majjhimampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca jiṇṇampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca . jiṇṇampi bhikkhave kāsikaṃ vatthaṃ ratanapaliveṭhanaṃ vā karonti gandhakaraṇḍake vā naṃ nikkhipanti 3-. {539.2} Evameva kho bhikkhave navo cepi bhikkhu hoti sīlavā kalyāṇadhammo idamassa suvaṇṇatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana [4]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. @Footnote: 1 Ma. diṃ nu kho . 2 Ma. Yu. taṃ . 3 Ma. pakkhipanti . 4 Ma. so.

--------------------------------------------------------------------------------------------- page320.

{539.3} Majjhimo cepi bhikkhave bhikkhu hoti .pe. Thero cepi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo idamassa suvaṇṇatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Evarūpo cāyaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati . Tamenaṃ bhikkhū evamāhaṃsu appasaddā āyasmanto hotha thero bhikkhu dhammañca vinayañca bhaṇatīti tasmā tiha bhikkhave evaṃ sikkhitabbaṃ kāsikavatthūpamā bhavissāma na potthakūpamāti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 20 page 317-320. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=539&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=539&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=539&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=539&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=539              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5827              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5827              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :