ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [539]   100   Navopi   bhikkhave  potthako  dubbaṇṇo  ca  hoti
dukkhasamphasso    ca    appaggho    ca   majjhimopi   bhikkhave   potthako
dubbaṇṇo    ca    hoti   dukkhasamphasso   ca   appaggho   ca   jiṇṇopi
bhikkhave   potthako   dubbaṇṇo   ca   hoti  dukkhasamphasso  ca  appaggho
ca   .   jiṇṇampi   bhikkhave   potthakaṃ   ukkhaliparimaddanaṃ   vā   karonti
Saṅkārakūṭe  vā  naṃ  chaḍḍenti  .  evameva  kho  bhikkhave  navo  cepi
bhikkhu    hoti    dussīlo   pāpadhammo   idamassa   dubbaṇṇatāya   vadāmi
seyyathāpi   so   bhikkhave   potthako   dubbaṇṇo   tathūpamāhaṃ   bhikkhave
imaṃ   puggalaṃ  vadāmi  .  ye  kho  panassa  sevanti  bhajanti  payirupāsanti
diṭṭhānugatiṃ   āpajjanti   tesantaṃ   hoti   dīgharattaṃ   ahitāya   dukkhāya
idamassa   dukkhasamphassatāya   vadāmi   seyyathāpi  so  bhikkhave  potthako
dukkhasamphasso   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  .  yesaṃ  kho
pana   [1]-  paṭiggaṇhāti  cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tesantaṃ   na   mahapphalaṃ   hoti   na   mahānisaṃsaṃ   idamassa   appagghatāya
vadāmi    seyyathāpi   so   bhikkhave   potthako   appaggho   tathūpamāhaṃ
bhikkhave imaṃ puggalaṃ vadāmi.
     {539.1}  Majjhimo  cepi  bhikkhave  bhikkhu  hoti .pe. Thero cepi
bhikkhave    bhikkhu   hoti   dussīlo   pāpadhammo   idamassa   dubbaṇṇatāya
vadāmi    seyyathāpi   so   bhikkhave   potthako   dubbaṇṇo   tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi . Ye kho panassa sevanti bhajanti payirupāsanti
diṭṭhānugatiṃ   āpajjanti   tesantaṃ   hoti   dīgharattaṃ   ahitāya   dukkhāya
idamassa     dukkhasamphassatāya    vadāmi    seyyathāpi    so    bhikkhave
potthako   dukkhasamphasso   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi .
Yesaṃ    kho   pana   [2]-   paṭiggaṇhāti   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhāraṃ   tesantaṃ   na   mahapphalaṃ   hoti   na   mahānisaṃsaṃ
idamassa   appagghatāya   vadāmi   seyyathāpi   so   bhikkhave   potthako
@Footnote: 1-2 Ma. so.
Appaggho   tathūpamāhaṃ   bhikkhave  imaṃ  puggalaṃ  vadāmi  .  evarūpo  cāyaṃ
bhikkhave   thero   bhikkhu  saṅghamajjhe  bhaṇati  .  tamenaṃ  bhikkhū  evamāhaṃsu
kiṃ   kho   1-  tuyhaṃ  bālassa  abyattassa  bhaṇitena  tvaṃ  nāma  bhaṇitabbaṃ
maññasīti  .  so  kupito  anattamano  tathārūpiṃ  vācaṃ nicchāreti yathārūpāya
vācāya   saṅgho  [2]-  ukkhipati  saṅkārakūṭeva  naṃ  potthakaṃ  .  navampi
bhikkhave     kāsikaṃ    vatthaṃ    vaṇṇavantañceva    hoti    sukhasamphassañca
mahagghañca   majjhimampi   bhikkhave   kāsikaṃ   vatthaṃ   vaṇṇavantañceva   hoti
sukhasamphassañca     mahagghañca     jiṇṇampi     bhikkhave    kāsikaṃ    vatthaṃ
vaṇṇavantañceva   hoti   sukhasamphassañca   mahagghañca   .  jiṇṇampi  bhikkhave
kāsikaṃ   vatthaṃ   ratanapaliveṭhanaṃ   vā   karonti   gandhakaraṇḍake   vā  naṃ
nikkhipanti 3-.
     {539.2}  Evameva  kho  bhikkhave  navo  cepi  bhikkhu hoti sīlavā
kalyāṇadhammo   idamassa   suvaṇṇatāya   vadāmi   seyyathāpi   taṃ  bhikkhave
kāsikaṃ   vatthaṃ   vaṇṇavantaṃ   tathūpamāhaṃ   bhikkhave  imaṃ  puggalaṃ  vadāmi .
Ye   kho   panassa  sevanti  bhajanti  payirupāsanti  diṭṭhānugatiṃ  āpajjanti
tesantaṃ    hoti   dīgharattaṃ   hitāya   sukhāya   idamassa   sukhasamphassatāya
vadāmi   seyyathāpi   taṃ   bhikkhave   kāsikaṃ  vatthaṃ  sukhasamphassaṃ  tathūpamāhaṃ
bhikkhave   imaṃ   puggalaṃ  vadāmi  .  yesaṃ  kho  pana  [4]-  paṭiggaṇhāti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ
mahapphalaṃ   hoti   mahānisaṃsaṃ   idamassa   mahagghatāya   vadāmi   seyyathāpi
taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
@Footnote: 1 Ma. diṃ nu kho .  2 Ma. Yu. taṃ .  3 Ma. pakkhipanti .  4 Ma. so.
     {539.3}  Majjhimo  cepi  bhikkhave  bhikkhu  hoti .pe. Thero cepi
bhikkhave   bhikkhu  hoti  sīlavā  kalyāṇadhammo  idamassa  suvaṇṇatāya  vadāmi
seyyathāpi  taṃ  bhikkhave  kāsikaṃ  vatthaṃ  vaṇṇavantaṃ  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ  vadāmi  .  ye  kho  panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ
āpajjanti    tesantaṃ    hoti    dīgharattaṃ    hitāya   sukhāya   idamassa
sukhasamphassatāya  vadāmi   seyyathāpi  taṃ  bhikkhave  kāsikaṃ  vatthaṃ sukhasamphassaṃ
tathūpamāhaṃ  bhikkhave  imaṃ  puggalaṃ  vadāmi  .  yesaṃ  kho  pana  paṭiggaṇhāti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ      tesantaṃ     mahapphalaṃ
hoti   mahānisaṃsaṃ   idamassa   mahagghatāya  vadāmi  seyyathāpi  taṃ  bhikkhave
kāsikaṃ   vatthaṃ   mahagghaṃ   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ  vadāmi .
Evarūpo  cāyaṃ  bhikkhave  thero  bhikkhu  saṅghamajjhe  bhaṇati . Tamenaṃ bhikkhū
evamāhaṃsu   appasaddā   āyasmanto   hotha   thero   bhikkhu   dhammañca
vinayañca   bhaṇatīti   tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ  kāsikavatthūpamā
bhavissāma na potthakūpamāti evañhi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 20 page 317-320. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=539&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=539&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=539&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=539&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=539              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5827              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5827              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :