ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Loṇaphalavaggo pañcamo
     [532]   93  Tīṇīmāni  bhikkhave  kassakassa  gahapatissa  accāyikāni
karaṇīyāni    katamāni   tīṇi   idha   bhikkhave   kassako   gahapati   sīghasīghaṃ
khettaṃ   sukaṭṭhaṃ   karoti   sumatikataṃ   sīghasīghaṃ   khettaṃ   sukaṭṭhaṃ   karitvā
sumatikataṃ   sīghasīghaṃ   bījāni   patiṭṭhāpeti   sīghasīghaṃ  bījāni  patiṭṭhāpetvā
sīghasīghaṃ   udakaṃ  abhinetipi  apanetipi  imāni  kho  bhikkhave  tīṇi  kassakassa
gahapatissa   accāyikāni  karaṇīyāni  .  tassa  kho  taṃ  bhikkhave  kassakassa
gahapatissa  natthi  sā  iddhi  vā  ānubhāvo  vā  ajjeva  me  dhaññāni
jāyantu  sveva  gabbhiniyo  1-  hontu  uttarasve pacantūti athakho bhikkhave
hoti   so   samayo   yaṃ   tassa   kassakassa   gahapatissa  tāni  dhaññāni
utupariṇāmīni jāyantipi gabbhinīpi honti pacantipi.
     {532.1}  Evameva  kho  bhikkhave  tīṇīmāni  bhikkhussa  accāyikāni
karaṇīyāni    katamāni   tīṇi   adhisīlasikkhāsamādānaṃ   adhicittasikkhāsamādānaṃ
adhipaññāsikkhāsamādānaṃ   imāni  kho  bhikkhave  tīṇi  bhikkhussa  accāyikāni
karaṇīyāni  .  tassa  kho  taṃ bhikkhave bhikkhuno natthi sā iddhi vā ānubhāvo
vā  ajjeva  me  anupādāya  āsavehi cittaṃ vimuccatu sve vā uttarasve
vāti  athakho  bhikkhave hoti so samayo yaṃ tassa bhikkhuno anupādāya āsavehi
cittaṃ  vimuccati  .  tasmā  tiha  bhikkhave  evaṃ sikkhitabbaṃ tibbo no chando
bhavissati   adhisīlasikkhāsamādāne   tibbo   no   2-   chando   bhavissati
@Footnote: 1 Po. Ma. gabbhīni. 2 Po. Ma. noti saddo natki. ito paraṃ īdisameva.
Adhicittasikkhāsamādāne      tibbo      no      chando      bhavissati
adhipaññāsikkhāsamādāneti         evañhi        vo        bhikkhave
sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 20 page 309-310. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=532&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=532&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=532&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=532&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=532              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5729              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :