ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [514]   75  Ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ  viharati
mahāvane  kūṭāgārasālāyaṃ  .  athakho  abhayo  ca licchavi paṇḍitakumārako ca
licchavi   yenāyasmā   ānando  tenupasaṅkamiṃsu  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinno   kho
abhayo  licchavi  āyasmantaṃ  ānandaṃ  etadavoca  nigaṇṭho bhante nāṭaputto
sabbaññū    sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato
ca  me  tiṭṭhato  ca  suttassa  ca  jāgarassa  ca  satataṃ  samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti     so     purāṇānaṃ    kammānaṃ    tapasā    byantībhāvaṃ
paññāpeti    navānaṃ   kammānaṃ   akaraṇā   setughātaṃ   iti   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ    bhavissati   evametissā   sandiṭṭhikāya   nijjarāya   visuddhiyā
samatikkamo hoti idha bhante bhagavā kimāhāti.
     {514.1}  Tisso  kho  imā  abhaya nijjarā visuddhiyo tena bhagavatā
jānatā   passatā   arahatā   sammāsambuddhena   sammadakkhātā   sattānaṃ
visuddhiyā   sokaparidevānaṃ   samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya
ñāyassa  adhigamāya  nibbānassa  sacchikiriyāya  katamā  tisso idha abhaya bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati  sikkhāpadesu  so  navañca kammaṃ na
karoti   purāṇañca   kammaṃ  phussa  phussa  byantīkaroti  sandiṭṭhikā  nijjarā
akālikā  ehipassikā  opanayikā  1-  paccattaṃ veditabbā viññūhīti sa kho
so  abhaya  bhikkhu  evaṃ  sīlasampanno  vivicceva kāmehi .pe. Catutthaṃ jhānaṃ
@Footnote: 1 Ma. opaneyyikā. ito paraṃ īdisameva.
Upasampajja   viharati   so   navañca   kammaṃ   na  karoti  purāṇañca  kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā   paccattaṃ   veditabbā   viññūhīti   sa  kho  so  abhaya  bhikkhu
evaṃ   sīlasampanno   evaṃ   samādhisampanno   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   so   navañca   kammaṃ   na  karoti  purāṇañca  kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā   paccattaṃ   veditabbā   viññūhīti   imā   kho  abhaya  tisso
nijjarā    visuddhiyo    tena    bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    sammadakkhātā    sattānaṃ   visuddhiyā   sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa sacchikiriyāyāti.
     {514.2}   Evaṃ   vutte   paṇḍitakumārako  licchavi  abhayaṃ  licchaviṃ
etadavoca   kimpana   tvaṃ   samma  abhaya  āyasmato  ānandassa  subhāsitaṃ
subhāsitato  nābbhanumodasīti  .  kyāhaṃ  samma  [1]- āyasmato ānandassa
subhāsitaṃ   subhāsitato   nābbhanumodissāmi   muddhāpi  tassa  vipateyya  yo
āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodeyyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 284-285. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=514&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=514&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=514&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=514&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=514              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5233              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5233              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :