ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [468]   29   Tayome   bhikkhave   puggalā  santo  saṃvijjamānā
lokasmiṃ katame tayo andho ekacakkhu dvicakkhu.
     Katamo   ca   bhikkhave   puggalo  andho  idha  bhikkhave  ekaccassa
puggalassa   tathārūpaṃ   cakkhu   na   hoti   yathārūpena   cakkhunā  anadhigataṃ
vā  bhogaṃ  adhigaccheyya  adhigataṃ  vā  bhogaṃ phātiṃ kareyya tathārūpampissa 1-
cakkhu    na    hoti    yathārūpena    cakkhunā    kusalākusale    dhamme
jāneyya    sāvajjānavajje    dhamme   jāneyya   hīnappaṇīte   dhamme
jāneyya    kaṇhasukkasappaṭibhāge    dhamme    jāneyya    ayaṃ   vuccati
bhikkhave puggalo andho.
     Katamo   ca  bhikkhave  puggalo  ekacakkhu  idha  bhikkhave  ekaccassa
puggalassa   tathārūpaṃ   cakkhu   hoti   yathārūpena   cakkhunā  anadhigataṃ  vā
bhogaṃ  adhigaccheyya  adhigataṃ  vā  bhogaṃ  phātiṃ kareyya tathārūpampissa cakkhu na
hoti  yathārūpena  cakkhunā  kusalākusale  dhamme  jāneyya sāvajjānavajje
dhamme   jāneyya   hīnappaṇīte   dhammena  jāneyya  kaṇhasukkasappaṭibhāge
@Footnote: 1 tathārūpaṃ panāssa itipi.

--------------------------------------------------------------------------------------------- page163.

Dhamme jāneyya ayaṃ vuccati bhikkhave puggalo ekacakkhu. Katamo ca bhikkhave puggalo dvicakkhu idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati bhikkhave puggalo dvicakkhu. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Na ceva bhogā tathārūpā na ca puññāni kubbati ubhayattha kaliggaho 1- andhassa hatacakkhuno. Athāparāyamakkhāto ekacakkhu ca puggalo dhammādhammena saṃsaṭṭho 2- bhogāni pariyesati theyyena kūṭakammena musāvādena cūbhayaṃ kusalo hoti saṃhātuṃ 3- kāmabhogī ca māṇavo ito so nirayaṃ gantvā ekacakkhu vihaññati. Dvicakkhu pana akkhāto seṭṭho purisapuggalo dhammaladdhehi bhogehi uṭṭhānādhigataṃ dhanaṃ dadāti seṭṭhasaṅkappo abyaggamanaso 4- naro upeti bhaddakaṃ ṭhānaṃ yattha gantvā na socati. Andhañca ekacakkhuñca ārakā parivajjaye @Footnote: 1 Po. Ma. kaliggāho . 2 Ma. saṭṭho so . 3 Ma. Yu. saṃghātuṃ. 4 Ma. abyaggamānaso.

--------------------------------------------------------------------------------------------- page164.

Dvicakkhuṃ pana sevetha seṭṭhaṃ purisapuggalanti.


             The Pali Tipitaka in Roman Character Volume 20 page 162-164. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=468&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=468&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=468&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=468&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=468              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2410              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :