ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [466]   27   Tayome   bhikkhave   puggalā  santo  saṃvijjamānā
lokasmiṃ   katame   tayo   atthi   bhikkhave   puggalo   jigucchitabbo   na
sevitabbo    na    bhajitabbo    na    payirupāsitabbo   atthi   bhikkhave
puggalo    ajjhupekkhitabbo    na    sevitabbo    na    bhajitabbo   na
payirupāsitabbo    atthi    bhikkhave    puggalo    sevitabbo   bhajitabbo
payirupāsitabbo.
     {466.1}    Katamo    ca    bhikkhave    puggalo    jigucchitabbo
na      sevitabbo      na      bhajitabbo      na     payirupāsitabbo

--------------------------------------------------------------------------------------------- page159.

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo taṃ kissa hetu kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti seyyathāpi bhikkhave ahi gūthagato kiñcāpi na ḍaṃsati 1- athakho naṃ makkheti evameva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {466.2} Katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave tiṇḍukālātaṃ @Footnote: 1 Yu. ḍassati.

--------------------------------------------------------------------------------------------- page160.

Kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhiyyoso mattāya ciciṭāyati 1- ciṭiciṭāyati evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya duggandho hoti evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti evarūpo bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo taṃ kissa hetu akkoseyyapi maṃ paribhāseyyapi maṃ anatthampi maṃ kareyyāti tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {466.3} Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ kalyāṇo kittisaddo abbhuggacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅkoti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. @Footnote: 1 Ma. Yu. cicciṭāyati.

--------------------------------------------------------------------------------------------- page161.

Nihīyati puriso nihīnasevī na ca hāyetha kadāci tulyasevī seṭṭhamupanamaṃ udeti khippaṃ tasmā attano uttariṃ bhajethāti.


             The Pali Tipitaka in Roman Character Volume 20 page 158-161. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=466&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=466&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=466&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=466&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=466              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2360              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :