ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [466]   27   Tayome   bhikkhave   puggalā  santo  saṃvijjamānā
lokasmiṃ   katame   tayo   atthi   bhikkhave   puggalo   jigucchitabbo   na
sevitabbo    na    bhajitabbo    na    payirupāsitabbo   atthi   bhikkhave
puggalo    ajjhupekkhitabbo    na    sevitabbo    na    bhajitabbo   na
payirupāsitabbo    atthi    bhikkhave    puggalo    sevitabbo   bhajitabbo
payirupāsitabbo.
     {466.1}    Katamo    ca    bhikkhave    puggalo    jigucchitabbo
na      sevitabbo      na      bhajitabbo      na     payirupāsitabbo
Idha    bhikkhave    ekacco    puggalo    dussīlo   hoti   pāpadhammo
asuci       saṅkassarasamācāro       paṭicchannakammanto       assamaṇo
samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño       antopūti
avassuto    kasambujāto    evarūpo   bhikkhave   puggalo   jigucchitabbo
na   sevitabbo   na   bhajitabbo   na   payirupāsitabbo   taṃ  kissa  hetu
kiñcāpi   bhikkhave   evarūpassa   puggalassa   na   diṭṭhānugatiṃ   āpajjati
athakho   naṃ   pāpako   kittisaddo  abbhuggacchati  pāpamitto  purisapuggalo
pāpasahāyo    pāpasampavaṅkoti    seyyathāpi   bhikkhave   ahi   gūthagato
kiñcāpi  na  ḍaṃsati  1-  athakho  naṃ  makkheti evameva kho bhikkhave kiñcāpi
evarūpassa   puggalassa   na   diṭṭhānugatiṃ   āpajjati  athakho  naṃ  pāpako
kittisaddo     abbhuggacchati    pāpamitto    purisapuggalo    pāpasahāyo
pāpasampavaṅkoti   tasmā  evarūpo  puggalo  jigucchitabbo  na  sevitabbo
na bhajitabbo na payirupāsitabbo.
     {466.2}   Katamo   ca   bhikkhave   puggalo  ajjhupekkhitabbo  na
sevitabbo   na   bhajitabbo   na  payirupāsitabbo  idha  bhikkhave  ekacco
puggalo   kodhano   hoti   upāyāsabahulo   appampi   vutto   samāno
abhisajjati   kuppati   byāpajjati  patitthīyati  kopañca  dosañca  appaccayañca
pātukaroti   seyyathāpi   bhikkhave   duṭṭhāruko   kaṭṭhena   vā  kaṭhalāya
vā   ghaṭṭito  bhiyyoso  mattāya  āsavaṃ  deti  evameva  kho  bhikkhave
idhekacco   puggalo   kodhano   hoti   upāyāsabahulo  appampi  vutto
samāno   abhisajjati   kuppati   byāpajjati   patitthīyati   kopañca  dosañca
appaccayañca     pātukaroti     seyyathāpi     bhikkhave     tiṇḍukālātaṃ
@Footnote: 1 Yu. ḍassati.
Kaṭṭhena   vā   kaṭhalāya  vā  ghaṭṭitaṃ  bhiyyoso  mattāya  ciciṭāyati  1-
ciṭiciṭāyati   evameva  kho  bhikkhave  idhekacco  puggalo  kodhano  hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patitthīyati    kopañca    dosañca   appaccayañca   pātukaroti   seyyathāpi
bhikkhave  gūthakūpo  kaṭṭhena  vā  kaṭhalāya  vā  ghaṭṭito  bhiyyoso mattāya
duggandho   hoti   evameva  kho  bhikkhave  idhekacco  puggalo  kodhano
hoti   upāyāsabahulo   appampi   vutto   samāno   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
evarūpo  bhikkhave  puggalo  ajjhupekkhitabbo  na  sevitabbo  na bhajitabbo
na   payirupāsitabbo   taṃ   kissa   hetu  akkoseyyapi  maṃ  paribhāseyyapi
maṃ     anatthampi    maṃ    kareyyāti    tasmā    evarūpo    puggalo
ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.
     {466.3}   Katamo   ca   bhikkhave  puggalo  sevitabbo  bhajitabbo
payirupāsitabbo  idha  bhikkhave  ekacco  puggalo sīlavā hoti kalyāṇadhammo
evarūpo   bhikkhave   puggalo   sevitabbo  bhajitabbo  payirupāsitabbo  taṃ
kissa   hetu   kiñcāpi   bhikkhave   evarūpassa  puggalassa  na  diṭṭhānugatiṃ
āpajjati   athakho   naṃ  kalyāṇo  kittisaddo  abbhuggacchati  kalyāṇamitto
purisapuggalo    kalyāṇasahāyo    kalyāṇasampavaṅkoti   tasmā   evarūpo
puggalo    sevitabbo    bhajitabbo    payirupāsitabbo   .   ime   kho
bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
@Footnote: 1 Ma. Yu. cicciṭāyati.
                Nihīyati puriso nihīnasevī
                na ca hāyetha kadāci tulyasevī
                seṭṭhamupanamaṃ udeti khippaṃ
                tasmā attano uttariṃ bhajethāti.



             The Pali Tipitaka in Roman Character Volume 20 page 158-161. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=466&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=466&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=466&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=466&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=466              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2360              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :