ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [462]  23  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame   tayo  idha  bhikkhave  ekacco  puggalo  sabyāpajjhaṃ  kāyasaṅkhāraṃ
abhisaṅkharoti     sabyāpajjhaṃ     vacīsaṅkhāraṃ    abhisaṅkharoti    sabyāpajjhaṃ
manosaṅkhāraṃ   abhisaṅkharoti   so   sabyāpajjhaṃ  kāyasaṅkhāraṃ  abhisaṅkharitvā
sabyāpajjhaṃ     vacīsaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃ    manosaṅkhāraṃ
abhisaṅkharitvā    sabyāpajjhaṃ    lokaṃ    upapajjati    tamenaṃ   sabyāpajjhaṃ
Lokaṃ   upapannaṃ   samānaṃ  sabyāpajjhā  phassā  phusanti  so  sabyāpajjhehi
phassehi   phuṭṭho   samāno   sabyāpajjhaṃ   vedanaṃ   vediyati  ekantadukkhaṃ
seyyathāpi sattā nerayikā
     {462.1}   idha   pana   bhikkhave   ekacco  puggalo  abyāpajjhaṃ
kāyasaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ    vacīsaṅkhāraṃ    abhisaṅkharoti
abyāpajjhaṃ      manosaṅkhāraṃ      abhisaṅkharoti      so     abyāpajjhaṃ
kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ   abhisaṅkharitvā
abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharitvā   abyāpajjhaṃ   lokaṃ   upapajjati
tamenaṃ    abyāpajjhaṃ    lokaṃ   upapannaṃ   samānaṃ   abyāpajjhā   phassā
phusanti    so   abyāpajjhehi   phassehi   phuṭṭho   samāno   abyāpajjhaṃ
vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā
     {462.2}   idha   pana  bhikkhave  ekacco  puggalo  sabyāpajjhampi
abyāpajjhampi       kāyasaṅkhāraṃ       abhisaṅkharoti       sabyāpajjhampi
abyāpajjhampi        vacīsaṅkhāraṃ       abhisaṅkharoti       sabyāpajjhampi
abyāpajjhampi     manosaṅkhāraṃ     abhisaṅkharoti     so    sabyāpajjhampi
abyāpajjhampi       kāyasaṅkhāraṃ       abhisaṅkharitvā      sabyāpajjhampi
abyāpajjhampi       vacīsaṅkhāraṃ       abhisaṅkharitvā       sabyāpajjhampi
abyāpajjhampi       manosaṅkhāraṃ       abhisaṅkharitvā      sabyāpajjhampi
abyāpajjhampi      lokaṃ      upapajjati      tamenaṃ      sabyāpajjhampi
abyāpajjhampi       lokaṃ      upapannaṃ      samānaṃ      sabyāpajjhāpi
abyāpajjhāpi    phassā   phusanti   so   sabyāpajjhehipi   abyāpajjhehipi
phassehi    phuṭṭho    samāno    sabyāpajjhampi    abyāpajjhampi   vedanaṃ
vediyati   vokiṇṇasukhadukkhaṃ   seyyathāpi   manussā   ekacce   ca  devā
ekacce   ca   vinipātikā   ime  kho  bhikkhave  tayo  puggalā  santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 153-154. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=462&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=462&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=462&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=462&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=462              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2254              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :