ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [458]  19  Tīhi  bhikkhave  aṅgehi  samannāgato pāpaṇiko abhabbo
anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ  vā  bhogaṃ phātikātuṃ 1- katamehi tīhi
idha   bhikkhave   pāpaṇiko   pubbaṇhasamayaṃ  na  sakkaccaṃ  kammantaṃ  adhiṭṭhāti
majjhantikasamayaṃ    na    sakkaccaṃ   kammantaṃ   adhiṭṭhāti   sāyaṇhasamayaṃ   na
sakkaccaṃ   kammantaṃ   adhiṭṭhāti   imehi   kho   bhikkhave   tīhi   aṅgehi
samannāgato   pāpaṇiko   abhabbo   anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ
vā  bhogaṃ  phātikātuṃ  .  evameva  kho  bhikkhave tīhi dhammehi samannāgato
bhikkhu   abhabbo  anadhigataṃ  vā  kusalaṃ  dhammaṃ  adhigantuṃ   adhigataṃ  vā  kusalaṃ
dhammaṃ   phātikātuṃ   katamehi   tīhi   idha   bhikkhave   bhikkhu   pubbaṇhasamayaṃ
na    sakkaccaṃ    samādhinimittaṃ   adhiṭṭhāti   majjhantikasamayaṃ   na   sakkaccaṃ
samādhinimittaṃ    adhiṭṭhāti    sāyaṇhasamayaṃ    na    sakkaccaṃ   samādhinimittaṃ
adhiṭṭhāti   imehi   kho   bhikkhave   tīhi   dhammehi   samannāgato  bhikkhu
abhabbo   anadhigataṃ   vā  kusalaṃ  dhammaṃ  adhigantuṃ  adhigataṃ  vā  kusalaṃ  dhammaṃ
phātikātuṃ   .    tīhi   bhikkhave  aṅgehi  samannāgato  pāpaṇiko  bhabbo
anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ  vā  bhogaṃ  phātikātuṃ  katamehi tīhi
@Footnote: 1 Po. Ma. phātiṃ kātuṃ. sabbattha īdisameva.
Idha   bhikkhave   pāpaṇiko   pubbaṇhasamayaṃ   sakkaccaṃ   kammantaṃ   adhiṭṭhāti
majjhantikasamayaṃ    sakkaccaṃ    kammantaṃ   adhiṭṭhāti   sāyaṇhasamayaṃ   sakkaccaṃ
kammantaṃ   adhiṭṭhāti   imehi   kho   bhikkhave  tīhi  aṅgehi  samannāgato
pāpaṇiko   bhabbo   anadhigataṃ   vā   bhogaṃ   adhigantuṃ  adhigataṃ  vā  bhogaṃ
phātikātuṃ   .  evameva  kho  bhikkhave  tīhi  dhammehi  samannāgato  bhikkhu
bhabbo   anadhigataṃ   vā   kusalaṃ  dhammaṃ  adhigantuṃ  adhigataṃ  vā  kusalaṃ  dhammaṃ
phātikātuṃ   katamehi   tīhi   idha   bhikkhave   bhikkhu  pubbaṇhasamayaṃ  sakkaccaṃ
samādhinimittaṃ     adhiṭṭhāti     majjhantikasamayaṃ     sakkaccaṃ    samādhinimittaṃ
adhiṭṭhāti    sāyaṇhasamayaṃ    sakkaccaṃ    samādhinimittaṃ   adhiṭṭhāti   imehi
kho   bhikkhave   tīhi   dhammehi  samannāgato  bhikkhu  bhabbo  anadhigataṃ  vā
kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātunti.



             The Pali Tipitaka in Roman Character Volume 20 page 145-146. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=458&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=458&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=458&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=458&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2127              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2127              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :