ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                Paṇṇāsakāsaṅgahitā suttantā 2-
     [425]  179  Dveme  bhikkhave  dhammā  katame  dve  kodho  ca
upanāho  ...  makkho  ca  paḷāso  ca  ...  issā ca macchariyañca ...
Māyā  ca  sātheyyañca  ...  ahirikañca  anottappañca  ime kho bhikkhave
dve dhammāti. 3-
     [426]  180  Dveme  bhikkhave  dhammā  katame  dve akkodho ca
anupanāho  ca  ...  amakkho  ca apaḷāso ca ... Anissā ca amacchariyañca
...  amāyā  ca  asātheyyañca ... Hirī ca ottappañca ime kho bhikkhave
dve dhammāti.
     [427]  181  Dvīhi  bhikkhave  dhammehi  samannāgato  dukkhaṃ  viharati
katamehi  dvīhi  kodhena  ca upanāhena ca ... Makkhena ca paḷāsena ca ...
Issāya  ca  macchariyena  ca  ... Māyāya ca sātheyyena ca ... Ahirikena
ca   anottappena  ca  imehi  kho  bhikkhave  dvīhi  dhammehi  samannāgato
dukkhaṃ viharatīti.
     [428]   182  Dvīhi  bhikkhave  dhammehi  samannāgato  sukhaṃ  viharati
katamehi  dvīhi  akkodhena  ca  anupanāhena ca ... Amakkhena ca apaḷāsena
ca  ...  anissāya  ca  amacchariyena  ca  ...  amāyāya ca asātheyyena
@Footnote: 1 Yu. paṇṇarasamo. 2 Ma. kodhapeyyāla. 3 Ma. Yu. sabbattha itisaddo natthi
Ca  ...  hiriyā  ca  ottappena  ca  imehi  kho  bhikkhave dvīhi dhammehi
samannāgato sukhaṃ viharatīti.
     [429]  183  Dveme  bhikkhave  dhammā sekhassa bhikkhuno parihānāya
saṃvattanti   katame   dve   kodho   ca  upanāho  ca  ...  makkho  ca
paḷāso  ca  ...  issā  ca  macchariyañca ... Māyā ca sātheyyañca ...
Ahirikañca   anottappañca   ime   kho   bhikkhave  dve  dhammā  sekhassa
bhikkhuno parihānāya saṃvattantīti.
     [430]  184  Dveme  bhikkhave dhammā sekhassa bhikkhuno aparihānāya
saṃvattanti  katame  dve  akkodho  ca  anupanāho  ca  ...  amakkho  ca
apaḷāso  ca  ...  anissā  ca amacchariyañca ... Amāyā ca asātheyyañca
...   hiri  ca  ottappañca  ime  kho  bhikkhave  dve  dhammā  sekhassa
bhikkhuno aparihānāya saṃvattantīti.
     [431]   185   Dvīhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ
nikkhitto  evaṃ  niraye  katamehi  dvīhi  kodhena  ca  upanāhena  ca ...
Makkhena  ca  paḷāsena  ca  ...  issāya ca macchariyena ca ... Māyāya ca
sātheyyena  ca  ...  ahirikena  ca  anottappena  ca imehi kho bhikkhave
dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
     [432]   186   Dvīhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ
nikkhitto  evaṃ  sagge  katamehi  dvīhi  akkodhena ca anupanāhena ca ...
Amakkhena  ca  apaḷāsena ca ... Anissāya ca amacchariyena ca ... Amāyāya
Ca   asātheyyena   ca   ...  hiriyā  ca  ottappena  ca  imehi  kho
bhikkhave    dvīhi    dhammehi   samannāgato   yathābhataṃ   nikkhitto   evaṃ
saggeti.
     [433]   187   Dvīhi  bhikkhave  dhammehi  samannāgato  idhekacco
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
katamehi  dvīhi  kodhena  ca upanāhena ca ... Makkhena ca paḷāsena ca ...
... Issāya ca macchariyena ca ... Māyāya ca sātheyyena ca ... Ahirikena
ca   anottappena  ca  imehi  kho  bhikkhave  dvīhi  dhammehi  samannāgato
idhekacco   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjatīti.
     [434]   188   Dvīhi  bhikkhave  dhammehi  samannāgato  idhekacco
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjati  katamehi
dvīhi  akkodhena  ca  anupanāhena  ca   ...  amakkhena  ca apaḷāsena ca
...  anissāya  ca  amacchariyena ca ... Amāyāya ca asātheyyena ca ...
Hiriyā  ca  ottappena  ca  imehi  kho bhikkhave dvīhi dhammehi samannāgato
idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.
     [435]  189  Dveme bhikkhave dhammā akusalā ... Dveme bhikkhave
dhammā  kusalā  ... Dveme bhikkhave dhammā sāvajjā ... Dveme bhikkhave
dhammā  anavajjā  ...  dveme  bhikkhave  dhammā dukkhudrayā ... Dveme
bhikkhave  dhammā  sukhudrayā  ...  dveme bhikkhave dhammā dukkhavipākā ...
Dveme   bhikkhave   dhammā   sukhavipākā  ...  dveme  bhikkhave  dhammā
sabyāpajjhā   ...  dveme  bhikkhave  dhammā  abyāpajjhā  katame  dve
akkodho  ca  anupanāho  ca  ...  amakkho  ca apaḷāso ca ... Anissā
ca  amacchariyañca  ...  amāyā  ca  asātheyyañca ... Hiri ca ottappañca
ime kho bhikkhave dve dhammā abyāpajjhāti.
     [436]  190  Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   katame   dve   saṅghasuṭṭhutāya  saṅghaphāsutāya  ...
Dummaṅkūnaṃ   puggalānaṃ   niggahāya   pesalānaṃ  bhikkhūnaṃ  phāsuvihārāya  ...
Diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   samparāyikānaṃ  āsavānaṃ  paṭighātāya
...  diṭṭhadhammikānaṃ  verānaṃ  saṃvarāya  samparāyikānaṃ  verānaṃ  paṭighātāya
...  diṭṭhadhammikānaṃ  vajjānaṃ  saṃvarāya  samparāyikānaṃ  vajjānaṃ  paṭighātāya
...  diṭṭhadhammikānaṃ  bhayānaṃ  saṃvarāya  samparāyikānaṃ bhayānaṃ paṭighātāya ...
Diṭṭhadhammikānaṃ   akusalānaṃ   dhammānaṃ   saṃvarāya   samparāyikānaṃ   akusalānaṃ
dhammānaṃ  paṭighātāya  ... Gihīnaṃ anukampāya pāpicchānaṃ [1]- pakkhupacchedāya
...  appasannānaṃ  pasādāya  pasannānaṃ  bhiyyobhāvāya ... Saddhammaṭṭhitiyā
vinayānuggahāya   ime  kho  bhikkhave  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ sikkhāpadaṃ paññattanti.
     [437] 191 Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ
paññattaṃ   ...  pātimokkhuddesā  paññattā  2-  ...  pātimokkhaṭṭhapanaṃ
paññattaṃ    ...   pavāraṇā   paññattā   ...  pavāraṇāṭṭhapanaṃ  paññattaṃ
@Footnote: 1 Ma. bhikkhūnaṃ .  2 Ma. pātimokkhuddeso paññatto.
...  Tajjanīyakammaṃ  paññattaṃ  ...  niyassakammaṃ paññattaṃ ... Pabbājanīyakammaṃ
paññattaṃ   ...   paṭisāraṇīyakammaṃ  paññattaṃ  ...  ukkhepanīyakammaṃ  paññattaṃ
...  parivāsadānaṃ  paññattaṃ  ... Mūlāyapaṭikassanaṃ paññattaṃ ... Mānattadānaṃ
paññattaṃ ... Abbhānaṃ paññattaṃ ... Osāraṇaṃ 1- paññattaṃ ... Nissāraṇaṃ 2-
paññattaṃ   ...   upasampadā   paññattā  ...  ñattikammaṃ  paññattaṃ  ...
Ñattidutiyakammaṃ    paññattaṃ    ...    ñatticatutthakammaṃ    paññattaṃ    ...
Appaññatte   paññattaṃ  ...  paññatte  anuppaññattaṃ  ...  sammukhāvinayo
paññatto  ...  sativinayo  paññatto  ...  amūḷhavinayo  paññatto  ...
Paṭiññātakaraṇaṃ  paññattaṃ  ...  yebhuyyasikā  paññattā  ... Tassapāpiyasikā
paññattā   ...   tiṇavatthārako   paññatto  katame  dve  saṅghasuṭṭhutāya
saṅghaphāsutāya   ...   dummaṅkūnaṃ   puggalānaṃ  niggahāya  pesalānaṃ  bhikkhūnaṃ
phāsuvihārāya  ...  diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya  ...  diṭṭhadhammikānaṃ  verānaṃ  saṃvarāya  samparāyikānaṃ  verānaṃ
paṭighātāya  ...  diṭṭhadhammikānaṃ  vajjānaṃ  saṃvarāya  samparāyikānaṃ  vajjānaṃ
paṭighātāya  ...  diṭṭhadhammikānaṃ  bhayānaṃ  saṃvarāya ... Samparāyikānaṃ bhayānaṃ
paṭighātāya  ...  diṭṭhadhammikānaṃ  akusalānaṃ  dhammānaṃ  saṃvarāya samparāyikānaṃ
akusalānaṃ  dhammānaṃ  paṭighātāya  ...  gihīnaṃ  anukampāya  pāpicchānaṃ [3]-
pakkhupacchedāya  ...  appasannānaṃ  pasādāya  pasannānaṃ bhiyyobhāvāya ...
Saddhammaṭṭhitiyā   vinayānuggahāya   ime   kho   bhikkhave  dve  atthavase
paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.
@Footnote: 1 Ma. osāraṇīyaṃ. Yu. vosāraṇīyaṃ .  2 Ma. Yu. nissāraṇīyaṃ .  3 Ma. bhikkhūnaṃ.
     [438]  192  Rāgassa  bhikkhave  abhiññāya dve dhammā bhāvetabbā
katame   dve   samatho   ca   vipassanā  ca  rāgassa  bhikkhave  abhiññāya
ime  dve  dhammā  bhāvetabbāti  .   rāgassa  bhikkhave  pariññāya ...
Parikkhayāya  ...  pahānāya  ...  khayāya ... Vayāya ... Virāgāya ...
Nirodhāya ... Cāgāya ... Paṭinissaggāya ime dve dhammā bhāvetabbāti.
     [439]   193   Dosassa   ...   mohassa  ...  kodhassa  ...
Upanāhassa  ... Makkhassa ... Paḷāsassa ... Issāya ... Macchariyassa ...
Māyāya  ... Sātheyyassa ... Thambhassa ... Sārambhassa ... Mānassa ...
Atimānassa  ...  madassa ... Pamādassa ... Abhiññāya ... Pariññāya ...
Parikkhayāya ... Pahānāya ... Khayāya ... Vayāya ... Virāgāya ... Nirodhāya
... Cāgāya ... Paṭinissaggāya ime dve dhammā bhāvetabbāti.
                [1]- Dukanipāto samatto 2-.
                     -------------
@Footnote: 1 Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. rāgapeyyālaṃ
@niṭṭhitaṃ. 2 Ma. dukanipātapāli niṭṭhitā.
@Footnote:         **********************************
@         *        hanṛ´ā 126 nīṛ´์ m‡mīkhṛ´amūla        *
@         **********************************



             The Pali Tipitaka in Roman Character Volume 20 page 120-126. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=425&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=425&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=425&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=425&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=425              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1602              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1602              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :