ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [322]  76  Sanimittā  bhikkhave  uppajjanti pāpakā akusalā dhammā
no   animittā  tasseva  nimittassa  pahānā  evante  pāpakā  akusalā
Dhammā na hontīti.
     [323]  77  Sanidānā  bhikkhave  uppajjanti pāpakā akusalā dhammā
no   anidānā  tasseva  nidānassa  pahānā  evante  pāpakā  akusalā
dhammā  na hontīti.
     [324]  78  Sahetukā  bhikkhave  uppajjanti pāpakā akusalā dhammā
no   ahetukā  tasseva   hetussa  pahānā  evante  pāpakā  akusalā
dhammā na hontīti.
     [325]  79  Sasaṅkhārā  bhikkhave uppajjanti pāpakā akusalā dhammā
no  asaṅkhārā  tesaṃyeva  saṅkhārānaṃ  pahānā  evante pāpakā akusalā
dhammā na hontīti.
     [326]   80   Sappaccayā  bhikkhave  uppajjanti  pāpakā  akusalā
dhammā   no  appaccayā  tasseva  paccayassa  pahānā  evante  pāpakā
akusalā dhammā na hontīti.
     [327]  81  Sarūpā  bhikkhave  uppajjanti  pāpakā  akusalā dhammā
no   arūpā   tasseva   rūpassa   pahānā   evante  pāpakā  akusalā
dhammā na hontīti.
     [328]  82  Savedanā  bhikkhave  uppajjanti pāpakā akusalā dhammā
no  avedanā  tassāyeva  vedanāya  pahānā  evante  pāpakā akusalā
dhammā na hontīti.
     [329]  83  Sasaññā  bhikkhave  uppajjanti  pāpakā akusalā dhammā
No   asaññā  tassāyeva  saññāya  pahānā  evante  pāpakā  akusalā
dhammā na hontīti.
     [330]   84   Saviññāṇā  bhikkhave  uppajjanti  pāpakā  akusalā
dhammā    no   aviññāṇā   tasseva   viññāṇassa   pahānā   evante
pāpakā akusalā dhammā na hontīti.
     [331]  85  Saṅkhatārammaṇā  bhikkhave  uppajjanti  pāpakā akusalā
dhammā   no   asaṅkhatārammaṇā   tasseva   saṅkhatassa  pahānā  evante
pāpakā akusalā dhammā na hontīti.
                   Sanimittavaggo tatiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 102-104. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=322&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=322&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=322&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=322&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=322              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1394              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1394              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :