ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [206]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva  kho  bhikkhave  appakā  te  sattā  ye  manussā
cutā   manussesu   paccājāyanti   athakho  eteva  sattā  bahutarā  ye
manussā   cutā   niraye   paccājāyanti   tiracchānayoniyā  paccājāyanti
pittivisaye  1-  paccājāyanti . Evameva kho bhikkhave appakā te sattā
@Footnote: 1 Ma. pettivisaye. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page49.

Ye manussā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti. {206.1} Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu

--------------------------------------------------------------------------------------------- page50.

Paccājāyanti athakho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye pittivisayā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye pittivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye pittivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti. Vaggo catuttho. [1]-


             The Pali Tipitaka in Roman Character Volume 20 page 48-50. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=206&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=206&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=206&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=206&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=206              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10315              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10315              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :