ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [139]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
@Footnote: 1 anāpattivaggo.
Devamanussānaṃ   katamo  ekapuggalo  tathāgato  arahaṃ  sammāsambuddho  ayaṃ
kho   bhikkhave  ekapuggalo  loke  uppajjamāno  uppajjati  bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
     [140]   Ekapuggalassa   bhikkhave   pātubhāvo   dullabho  lokasmiṃ
katamassa   ekapuggalassa   tathāgatassa   arahato   sammāsambuddhassa  imassa
kho bhikkhave ekapuggalassa pātubhāvo dullabho sokasminti.
     [141]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
acchariyamanusso   katamo   ekapuggalo   tathāgato   arahaṃ  sammāsambuddho
ayaṃ    kho   bhikkhave   ekapuggalo   loke   uppajjamāno   uppajjati
acchariyamanussoti.
     [142]    Ekapuggalassa   bhikkhave   kālakiriyā   bahuno   janassa
anutappā    hoti    katamassa    ekapuggalassa    tathāgatassa    arahato
sammāsambuddhassa   imassa  kho  bhikkhave  ekapuggalassa  kālakiriyā  bahuno
janassa anutappā hotīti.
     [143]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
adutiyo  asahāyo  appaṭimo  appaṭisamo  appaṭibhāgo  1-  appaṭipuggalo
asamo   asamasamo   dipadānaṃ   aggo   katamo   ekapuggalo   tathāgato
arahaṃ    sammāsambuddho    ayaṃ    kho   bhikkhave   ekapuggalo   loke
uppajjamāno    uppajjati   adutiyo   asahāyo   appaṭimo   appaṭisamo
appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṃ aggoti.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
     [144]   Ekapuggalassa  bhikkhave  pātubhāvo  1-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa    pātubhāvo    hoti    channaṃ    anuttariyānaṃ    pātubhāvo
hoti    catunnaṃ    paṭisambhidānaṃ   sacchikiriyā   hoti   anekadhātupaṭivedho
hoti       nānādhātupaṭivedho      hoti      vijjāvimuttiphalasacchikiriyā
hoti      sotāpattiphalasacchikiriyā      hoti     sakadāgāmiphalasacchikiriyā
hoti     anāgāmiphalasacchikiriyā    hoti    arahattaphalasacchikiriyā    hoti
katamassa     ekapuggalassa     tathāgatassa    arahato    sammāsambuddhassa
imassa   kho   bhikkhave   ekapuggalassa  pātubhāvo  2-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa   pātubhāvo   hoti   channaṃ   anuttariyānaṃ   pātubhāvo  hoti
catunnaṃ    paṭisambhidānaṃ    sacchikiriyā   hoti   anekadhātupaṭivedho   hoti
nānādhātupaṭivedho       hoti      vijjāvimuttiphalasacchikiriyā      hoti
sotāpattiphalasacchikiriyā      hoti      sakadāgāmiphalasacchikiriyā     hoti
anāgāmiphalasacchikiriyā hoti arahattaphalasacchikiriyā hotīti.
     [145]   Nāhaṃ   bhikkhave   aññaṃ   akapuggalampi  samanupassāmi  yo
evaṃ   tathāgatena   anuttaraṃ  dhammacakkaṃ  pavattitaṃ  sammadeva  anuppavatteti
yathayidaṃ    bhikkhave    sārīputto    sārīputto    bhikkhave    tathāgatena
anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
                     Puggalavaggo 3-.
@Footnote: 1-2 Ma. Yu. pātubhāvā. 3 Ma. Yu. ekapuggalavaggo terasamo.
                       Etadaggapāli



             The Pali Tipitaka in Roman Character Volume 20 page 28-31. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=139&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=139&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=139&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=139&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2013              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2013              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :