ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                       paṭhamo bhāgo
                         -----
                       ekanipāto
            namo tassa bhagavato arahato sammāsambuddhassa
                      ekadhammādipāli
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
     [2]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  itthirūpaṃ  itthirūpaṃ
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [3]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthisaddo
itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [4]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthigandho
itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [5]   Nāhaṃ   bhikkhave   aññaṃ   ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  itthiraso  itthiraso
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [6]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi   samanupassāmi  yaṃ
evaṃ    purisassa    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
itthiphoṭṭhabbo   itthiphoṭṭhabbo   bhikkhave   purisassa   cittaṃ   pariyādāya
tiṭṭhatīti.
     [7]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  purisarūpaṃ  purisarūpaṃ
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [8]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisasaddo
purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [9]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisagandho
purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [10]   Nāhaṃ   bhikkhave   aññaṃ  ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  purisaraso  purisaraso
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [11]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi  samanupassāmi  yaṃ
Evaṃ    itthiyā    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
purisaphoṭṭhabbo     1-    purisaphoṭṭhabbo    2-    bhikkhave    itthiyā
cittaṃ pariyādāya tiṭṭhatīti.
                    Vaggo 3- paṭhamo.



             The Pali Tipitaka in Roman Character Volume 20 page 1-3. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=1&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=1&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=1&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=1&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :