ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [86]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhikkhū  anuvassaṃ
santhataṃ   kārāpenti   .   te   yācanabahulā   viññattibahulā   viharanti
eḷakalomāni   detha   eḷakalomehi   atthoti   .  manussā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha  eḷakalomehi  atthoti  amhākaṃ  pana  sakiṃ  katāni  santhatāni pañcapi
chapi vassāni honti yesaṃ no dārakā ūhadantipi 1- ummihantipi undurehipi 2-
khajjanti  ime  pana  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ  kārāpessanti
yācanabahulā  viññattibahulā  viharissanti  eḷakalomāni  detha  eḷakalomehi
atthoti.
     {86.1}   Assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha   eḷakalomehi  atthoti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .  saccaṃ  kira  bhikkhave  bhikkhū  anuvassaṃ  santhataṃ  kārāpenti
yācanabahulā      viññattibahulā     viharanti     eḷakalomāni     detha
@Footnote: 1 Ma. uhadantipi .  2 Ma. undūrehipi.
Eḷakalomehi  atthoti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā kathaṃ
hi   nāma   te   bhikkhave   moghapurisā  anuvassaṃ  santhataṃ  kārāpessanti
yācanabahulā     viññattibahulā     viharissanti     eḷakalomāni    detha
eḷakalomehi   atthoti   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ   uddiseyyātha   navaṃ   pana   bhikkhunā   santhataṃ   kārāpetvā
chabbassāni   dhāretabbaṃ   .   orena   ce  channaṃ  vassānaṃ  taṃ  santhataṃ
vissajjetvā   vā  avissajjetvā  vā  aññaṃ  navaṃ  santhataṃ  kārāpeyya
nissaggiyaṃ    pācittiyanti   .   evañcidaṃ   bhagavatā   bhikkhūnaṃ   sikkhāpadaṃ
paññattaṃ hoti.
     [87]   Tena   kho   pana   samayena   aññataro  bhikkhu  kosambiyaṃ
gilāno   hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ
āgacchatu   bhaddanto   1-  mayaṃ  upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu
gacchāvuso   ñātakā   taṃ   upaṭṭhahissantīti   .  so  evamāha  bhagavatā
āvuso   sikkhāpadaṃ   paññattaṃ   navaṃ  pana  bhikkhunā  santhataṃ  kārāpetvā
chabbassāni   dhāretabbanti   ahañcamhi   gilāno   na   sakkomi   santhataṃ
ādāya   pakkamituṃ   mayhañca   vinā   santhatā   na   phāsu  hoti  nāhaṃ
gamissāmīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi anujānāmi
bhikkhave     gilānassa     bhikkhuno     santhatasammatiṃ    dātuṃ    evañca
@Footnote: 1 Ma. bhadanto. evamuparipi.
Pana   bhikkhave   dātabbā  tena  gilānena  bhikkhunā  saṅghaṃ  upasaṅkamitvā
ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ
bhante   gilāno   na   sakkomi  santhataṃ  ādāya  pakkamituṃ  sohaṃ  bhante
saṅghaṃ    santhatasammatiṃ    yācāmīti   .   dutiyampi   yācitabbā   tatiyampi
yācitabbā   .   byattena   bhikkhunā   paṭibalena   saṅgho   ñāpetabbo
suṇātu  me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  gilāno  na sakkoti
santhataṃ   ādāya   pakkamituṃ  .  so  saṅghaṃ  santhatasammatiṃ  yācati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    itthannāmassa   bhikkhuno   santhatasammatiṃ
dadeyya. Esā ñatti.
     {87.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  santhataṃ  ādāya  pakkamituṃ  .  so saṅghaṃ santhatasammatiṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   santhatasammatiṃ   deti  .  yassāyasmato
khamati   itthannāmassa   bhikkhuno   santhatasammatiyā   dānaṃ   so   tuṇhassa
yassa nakkhamati so bhāseyya.
     {87.2}  Dinnā  saṅghena  itthannāmassa  bhikkhuno  santhatasammati .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {87.3} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {87.4}   navaṃ   pana   bhikkhunā  santhataṃ  kārāpetvā  chabbassāni
dhāretabbaṃ   .   orena  ce  channaṃ  vassānaṃ  taṃ  santhataṃ  vissajjetvā
vā   avissajjetvā   vā   aññaṃ   navaṃ   santhataṃ  kārāpeyya  aññatra
Bhikkhusammatiyā nissaggiyaṃ pācittiyanti.
     [88]  Navaṃ  nāma  karaṇaṃ  upādāya vuccati. Santhataṃ nāma santharitvā
kataṃ  hoti  avāyimaṃ  .  kārāpetvāti  karitvā  vā kārāpetvā vā.
Chabbassāni   dhāretabbanti   chabbassaparamatā  dhāretabbaṃ  .  orena  ce
channaṃ   vassānanti   ūnakachabbassāni   .  taṃ  santhataṃ  vissajjetvā  vāti
aññesaṃ datvā. Avissajjetvā vāti na kassaci datvā.
     {88.1}   Aññatra   bhikkhusammatiyāti   ṭhapetvā   bhikkhusammatiṃ  .
Aññaṃ   navaṃ   santhataṃ   karoti   vā   kārāpeti   vā  payoge  dukkaṭaṃ
paṭilābhena    nissaggiyaṃ    hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa
vā   puggalassa   vā   .   evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.
Idaṃ    me    bhante    santhataṃ    ūnakachabbassāni   kārāpitaṃ   aññatra
bhikkhusammatiyā    nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti   .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [89]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .    parehi   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ.
     [90]   Anāpatti   chabbassāni   karoti  atirekachabbassāni  karoti
aññassatthāya   karoti   vā   kārāpeti  vā  aññena  kataṃ  paṭilabhitvā
Paribhuñjati   vitānaṃ   vā   bhummattharaṇaṃ   vā  sāṇipākāraṃ  vā  bhisiṃ  vā
bimbohanaṃ vā karoti bhikkhusammatiyā ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                      Pañcamasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 2 page 71-76. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=86&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=86&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :