ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page531.

Sekhiyakaṇḍaṃ ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti. Parimaṇḍalavaggo chabbīsati sāruppā [800] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave puratopi pacchatopi olambentā nivāsethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nivāsessatha netaṃ moghapurisā appasannānaṃ vā

--------------------------------------------------------------------------------------------- page532.

Pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {800.1} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā 1-. Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ paṭicchādentena . yo anādariyaṃ paṭicca purato vā pacchato vā olambento nivāseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā 2- ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [3]- [801] Sāvatthīnidānaṃ 4- . tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupanti .pe. {801.1} Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā. Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā . yo anādariyaṃ paṭicca puratopi pacchatopi olambento pārupati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [802] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti .pe. @Footnote: 1 Ma. sabbattha itisaddo dissati . 2 Ma. assatiyā. evamuparipi. @3 Ma. paṭhamasikkhāpadaṃ niṭṭhitaṃ. evamīdisesu sikkhāpadesu . 4 yattha sāvatthīnidānaṃ @dissati tattha tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa @ārāmeti pāli hoti.

--------------------------------------------------------------------------------------------- page533.

{802.1} Supaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā. Supaṭicchannena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [803] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti .pe. {803.1} Supaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā. Supaṭicchannena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. [804] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare gacchanti .pe. {804.1} Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā. Susaṃvutena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [805] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā

--------------------------------------------------------------------------------------------- page534.

Bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti .pe. {805.1} Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā. Susaṃvutena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [806] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti .pe. {806.1} Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā. Okkhittacakkhunā antaraghare gantabbaṃ yugamattaṃ pekkhantena . Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [807] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti .pe. {807.1} Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā. Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena . Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page535.

Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [808] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchanti .pe. {808.1} Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā. Na ukkhittakāya antaraghare gantabbaṃ . yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [809] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdanti .pe. {809.1} Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā. Na ukkhittakāya antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare nisīdati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. Parimaṇḍalavaggo paṭhamo. --------


             The Pali Tipitaka in Roman Character Volume 2 page 531-535. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=800&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=800&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=800&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=800&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=800              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10376              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :