ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [794]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme   .   tena   kho  pana  samayena  sākiyadāsakā  avaruddhā
honti  .  sākiyānayo  icchanti  āraññakesu  senāsanesu  bhattaṃ kātuṃ.
Assosuṃ   kho  sākiyadāsakā  sākiyāniyo  kira  āraññakesu  senāsanesu
bhattaṃ   kattukāmāti   .   te  magge  pariyuṭṭhiṃsu  .  sākiyāniyo  paṇītaṃ
khādanīyaṃ  bhojanīyaṃ  ādāya  āraññakaṃ  senāsanaṃ  agamaṃsu  .  sākiyadāsakā
nikkhamitvā  sākiyāniyo  acchindiṃsu  ca  dūsesuñca  .  sākiyā  nikkhamitvā
te   core   sabhaṇḍe   1-   gahetvā  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  bhaddantā  ārāme  core  paṭivasante nārocessantīti.
Assosuṃ  kho  bhikkhū  sākiyānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     .pe.    saddhammaṭṭhitiyā    vinayānuggahāya
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {794.1}     yāni     kho     pana     tāni     āraññakāni
senāsanāni      sāsaṅkasammatāni      sappaṭibhayāni      yo      pana
bhikkhu   tathārūpesu   senāsanesu   viharanto   2-   pubbe  appaṭisaṃviditaṃ
@Footnote: 1 Ma. Yu. saha bhaṇḍena .  2 Ma. Yu. ayaṃ pāṭho na hoti. evamuparipi.
Khādanīyaṃ    vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā
khādeyya   vā   bhuñjeyya   vā  paṭidesetabbaṃ  tena  bhikkhunā  gārayhaṃ
āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     {794.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [795]   Tena   kho  pana  samayena  aññataro  bhikkhu  āraññakesu
senāsanesu   gilāno   hoti   .   manussā  khādanīyaṃ  bhojanīyaṃ  ādāya
āraññakaṃ  senāsanaṃ  agamaṃsu  .  athakho  te  manussā  taṃ bhikkhuṃ etadavocuṃ
bhuñjatha   bhanteti  .  athakho  so  bhikkhu  bhagavatā  paṭikkhittaṃ  āraññakesu
senāsanesu   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā  khādituṃ
bhuñjitunti   kukkuccāyanto   na   paṭiggahesi   nāsakkhi   piṇḍāya   carituṃ
chinnabhatto  ahosi  .  athakho  so  bhikkhu  bhikkhūnaṃ  etamatthaṃ ārocesi.
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave  gilānena  bhikkhu  āraññakesu  senāsanesu  khādanīyaṃ  vā bhojanīyaṃ
vā   sahatthā   paṭiggahetvā   khādituṃ   bhuñjituṃ   evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {795.1}   yāni   kho   pana   tāni   āraññakāni  senāsanāni
sāsaṅkasammatāni   sappaṭibhayāni   yo  pana  bhikkhu  tathārūpesu  senāsanesu
viharanto    pubbe    appaṭisaṃviditaṃ    khādanīyaṃ    vā    bhojanīyaṃ   vā
ajjhārāme    sahatthā    paṭiggahetvā    agilāno    khādeyya   vā
bhuñjeyya    vā    paṭidesetabbaṃ   tena   bhikkhunā   gārayhaṃ   āvuso
Dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     [796]  Yāni  kho  pana  tāni  āraññakāni senāsanānīti āraññakaṃ
nāma   senāsanaṃ   pañcadhanusatikaṃ   pacchimaṃ   .   sāsaṅkaṃ  nāma  ārāme
ārāmūpacāre   corānaṃ   niviṭṭhokāso   dissati   bhuttokāso   dissati
ṭhitokāso   dissati   nisinnokāso   dissati   nipannokāso   dissati .
Sappaṭibhayaṃ   nāma   ārāme   ārāmūpacāre   corehi   manussā  hatā
dissanti   viluttā   dissanti   ākoṭitā   dissanti   .   yo   panāti
yo   yādiso   .pe.   bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe  adhippeto
bhikkhūti   .   tathārūpesu   senāsanesūti   evarūpesu   senāsanesu  .
Appaṭisaṃviditaṃ   nāma   pañcannaṃ   paṭisaṃviditaṃ   etaṃ  appaṭisaṃviditaṃ  nāma .
Ārāmaṃ    ārāmūpacāraṃ    ṭhapetvā    paṭisaṃviditaṃ   etaṃ   appaṭisaṃviditaṃ
nāma   .  paṭisaṃviditaṃ  nāma  yo  koci  itthī  vā  puriso  vā  ārāmaṃ
vā   1-  ārāmupacāraṃ  vā  2-  āgantvā  āroceti  itthannāmassa
bhante   khādanīyaṃ   vā  3-  bhojanīyaṃ  vā  4-  āhariyissatīti  .  sace
sāsaṅkaṃ   hoti   sāsaṅkanti   ācikkhitabbaṃ   .   sace  sappaṭibhayaṃ  hoti
sappaṭibhayanti    ācikkhitabbaṃ   .   sace   hotu   bhante   āhariyissatīti
bhaṇati    corā    vattabbā    manussā   idhūpacaranti   apasakkathāti  .
Yāguyā   paṭisaṃvidite   tassā   parivāro   āhariyati   etaṃ   paṭisaṃviditaṃ
nāma  .  bhattena  paṭisaṃvidite  tassa  parivāro  āhariyati  etaṃ paṭisaṃviditaṃ
@Footnote: 1-2 Ma. Yu. vāsaddo natthi .  3-4 Yu. vāsaddo natthi.
Nāma   .   khādanīyena   paṭisaṃvidite   tassa   parivāro  āhariyati  etaṃ
paṭisaṃviditaṃ  nāma  .  kulena  paṭisaṃvidite  ye  1-  tasmiṃ kule manussā 2-
khādanīyaṃ  vā  bhojanīyaṃ  vā  āharanti  3- etaṃ paṭisaṃviditaṃ nāma. Gāmena
paṭisaṃvidite  ye  1-  tasmiṃ  gāme  manussā  2- khādanīyaṃ vā bhojanīyaṃ vā
āharanti  3-  etaṃ  paṭisaṃviditaṃ  nāma  .  pūgena paṭisaṃvidite ye 1- tasmiṃ
pūge  manussā  2-  khādanīyaṃ  vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ
nāma   .   khādanīyaṃ   nāma   pañca  bhojanāni  yāmakālikaṃ  sattāhakālikaṃ
yāvajīvikaṃ   ṭhapetvā   avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ  nāma  pañca
bhojanāni   odano   kummāso   sattu   maccho   maṃsaṃ   .  ajjhārāmo
nāma     parikkhittassa     ārāmassa    antoārāmo    aparikkhittassa
upacāro  .  agilāno  nāma  sakkoti  piṇḍāya  carituṃ  .  gilāno nāma
na   sakkoti   piṇḍāya   carituṃ   .   appaṭisaṃviditaṃ  agilāno  khādissāmi
bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa    .   ajjhohāre
ajjhohāre āpatti pāṭidesanīyassa.
     [797]  Appaṭisaṃvidite  appaṭisaṃviditasaññī  khādanīyaṃ  vā  bhojanīyaṃ vā
ajjhārāme   sahatthā  paṭiggahetvā  agilāno  khādati  vā  bhuñjati  vā
āpatti  pāṭidesanīyassa  .  appaṭisaṃvidite  vematiko  khādanīyaṃ vā bhojanīyaṃ
vā   ajjhārāme  sahatthā  paṭiggahetvā  agilāno  khādati  vā  bhuñjati
vā    āpatti    pāṭidesanīyassa    .    appaṭisaṃvidite   paṭisaṃviditasaññī
khādanīyaṃ    vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā
@Footnote: 1 Ma. Yu. yo .  2 Ma. Yu. manusso .  3 Ma. Yu. āharati.
Agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa.
     {797.1}   Yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   āhāratthāya
paṭiggaṇhāti    āpatti    dukkaṭassa    .    ajjhohāre   ajjhohāre
āpatti    dukkaṭassa    .    paṭisaṃvidite    appaṭisaṃviditasaññī    āpatti
dukkaṭassa   .   paṭisaṃvidite  vematiko  āpatti  dukkaṭassa  .  paṭisaṃvidite
paṭisaṃviditasaññī anāpatti.
     [798]    Anāpatti    paṭisaṃvidite   gilānassa   paṭisaṃvidite   vā
gilānassa     vā     sesakaṃ     bhuñjati    bahārāme    paṭiggahetvā
antoārāme   bhuñjati   tattha   jātakaṃ  mūlaṃ  vā  tacaṃ  vā  pattaṃ  vā
pupphaṃ   vā   phalaṃ   vā   bhuñjati   yāmakālikaṃ   sattāhakālikaṃ  yāvajīvikaṃ
sati paccaye paribhuñjati ummattakassa ādikammikassāti.



             The Pali Tipitaka in Roman Character Volume 2 page 526-530. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=794&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=794&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=794&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=794&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=794              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10338              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :