ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [781]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   sāvatthiyaṃ   piṇḍāya   caritvā   paṭikkamanakāle   aññataraṃ  bhikkhuṃ
passitvā   etadavoca   handayya   bhikkhaṃ   paṭiggaṇhāti  .  suṭṭhu  bhaginīti
sabbe   va   aggahesi   .   sā   upakaṭṭhe  kāle  nāsakkhi  piṇḍāya
carituṃ  chinnabhattā  ahosi  .  athakho  sā  bhikkhunī  dutiyampi  divasaṃ  .pe.
Tatiyampi    divasaṃ    sāvatthiyaṃ   piṇḍāya   caritvā   paṭikkamanakāle   taṃ
bhikkhuṃ    passitvā    etadavoca    handayya    bhikkhaṃ   paṭiggaṇhāti  .
Suṭṭhu   bhaginīti  sabbe  va  aggahesi  .  sā  upakaṭṭhe  kāle  nāsakkhi
piṇḍāya   carituṃ   chinnabhattā   ahosi   .  athakho  sā  bhikkhunī  catutthe
divase   rathiyāya   pavedhantī   1-   gacchati   .  seṭṭhī  gahapati  rathena
paṭipathaṃ   āgacchanto   taṃ   bhikkhuniṃ   etadavoca   apehayyeti   .  sā
okkamantī   tattheva   paripati   .  seṭṭhī  gahapati  taṃ  bhikkhuniṃ  khamāpesi
khamāhayye   mayāsi   pātitāti   .  nāhaṃ  gahapati  tayā  pātitā  apica
ahameva   dubbalāti   .   kissa  pana  tvaṃ  ayye  dubbalāti  .  athakho
@Footnote: 1 Ma. rathikāya pavedhentī.

--------------------------------------------------------------------------------------------- page515.

Sā bhikkhunī seṭṭhissa gahapatissa etamatthaṃ ārocesi . seṭṭhī gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti kicchalābho mātugāmoti. {781.1} Assosuṃ kho bhikkhū seṭṭhissa gahapatissa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahesīti . saccaṃ bhagavāti . Ñātikā te bhikkhu aññātikāti . aññātikā bhagavāti . Aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {781.2} yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [782] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito

--------------------------------------------------------------------------------------------- page516.

Vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . antaragharaṃ nāma rathiyā 1- byūhaṃ siṅghāṭakaṃ gharaṃ . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. {782.1} Aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa . aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa . aññātikāya ñātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. {782.2} Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . ekato upasampannāya hatthato khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa . @Footnote: 1 Ma. rathikā.

--------------------------------------------------------------------------------------------- page517.

Ñātikāya ñātikasaññī anāpatti. [783] Anāpatti ñātikāya dāpeti na deti upanikkhipitvā deti antarārāme bhikkhunūpassaye titthiyaseyyāya paṭikkamane gāmato nīharitvā deti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjāti deti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page518.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 514-518. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=781&items=3&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=781&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=781&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=781&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=781              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10284              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :