ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page504.

Sattamasikkhāpadaṃ [763] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavatā bhikkhūnaṃ nisīdanaṃ anuññātaṃ hoti . chabbaggiyā bhikkhū bhagavatā nisīdanaṃ anuññātanti appamāṇikāni nisīdanāni dhārenti mañcassapi pīṭhassapi puratopi pacchatopi olambenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāressantīti .pe. saccaṃ kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā appamāṇikāni nisīdanāni dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {763.1} nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ . tatridaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiyanti. {763.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [764] Tena kho pana samayena āyasmā udāyi mahākāyo hoti. So bhagavato purato nisīdanaṃ paññāpetvā samantato samañchamāno nisīdati . athakho bhagavā āyasmantaṃ udāyiṃ etadavoca

--------------------------------------------------------------------------------------------- page505.

Kissa tvaṃ udāyi nisīdanaṃ paññāpetvā samantato samañchasi seyyathāpi purāṇasikoṭṭhoti . tathā hi pana bhante bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ anuññātanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave nisīdanassa dasā 1- vidatthiṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {764.1} nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatrīdaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyanti. [765] Nisīdanaṃ nāma sadasaṃ vuccati . kārayamānenāti karonto vā kārāpento vā . pamāṇikaṃ kāretabbaṃ . tatridaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ dasā vidatthi . Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [766] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. {766.1} Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. @Footnote: 1 Ma. dasaṃ.

--------------------------------------------------------------------------------------------- page506.

[767] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti sattamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 504-506. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=763&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=763&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=763&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=763&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=763              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10249              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10249              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :